Declension table of ?palāyitavat

Deva

MasculineSingularDualPlural
Nominativepalāyitavān palāyitavantau palāyitavantaḥ
Vocativepalāyitavan palāyitavantau palāyitavantaḥ
Accusativepalāyitavantam palāyitavantau palāyitavataḥ
Instrumentalpalāyitavatā palāyitavadbhyām palāyitavadbhiḥ
Dativepalāyitavate palāyitavadbhyām palāyitavadbhyaḥ
Ablativepalāyitavataḥ palāyitavadbhyām palāyitavadbhyaḥ
Genitivepalāyitavataḥ palāyitavatoḥ palāyitavatām
Locativepalāyitavati palāyitavatoḥ palāyitavatsu

Compound palāyitavat -

Adverb -palāyitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria