Declension table of ?palāyyamāna

Deva

NeuterSingularDualPlural
Nominativepalāyyamānam palāyyamāne palāyyamānāni
Vocativepalāyyamāna palāyyamāne palāyyamānāni
Accusativepalāyyamānam palāyyamāne palāyyamānāni
Instrumentalpalāyyamānena palāyyamānābhyām palāyyamānaiḥ
Dativepalāyyamānāya palāyyamānābhyām palāyyamānebhyaḥ
Ablativepalāyyamānāt palāyyamānābhyām palāyyamānebhyaḥ
Genitivepalāyyamānasya palāyyamānayoḥ palāyyamānānām
Locativepalāyyamāne palāyyamānayoḥ palāyyamāneṣu

Compound palāyyamāna -

Adverb -palāyyamānam -palāyyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria