Declension table of ?palāyat

Deva

MasculineSingularDualPlural
Nominativepalāyan palāyantau palāyantaḥ
Vocativepalāyan palāyantau palāyantaḥ
Accusativepalāyantam palāyantau palāyataḥ
Instrumentalpalāyatā palāyadbhyām palāyadbhiḥ
Dativepalāyate palāyadbhyām palāyadbhyaḥ
Ablativepalāyataḥ palāyadbhyām palāyadbhyaḥ
Genitivepalāyataḥ palāyatoḥ palāyatām
Locativepalāyati palāyatoḥ palāyatsu

Compound palāyat -

Adverb -palāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria