Declension table of ?palāyitavya

Deva

NeuterSingularDualPlural
Nominativepalāyitavyam palāyitavye palāyitavyāni
Vocativepalāyitavya palāyitavye palāyitavyāni
Accusativepalāyitavyam palāyitavye palāyitavyāni
Instrumentalpalāyitavyena palāyitavyābhyām palāyitavyaiḥ
Dativepalāyitavyāya palāyitavyābhyām palāyitavyebhyaḥ
Ablativepalāyitavyāt palāyitavyābhyām palāyitavyebhyaḥ
Genitivepalāyitavyasya palāyitavyayoḥ palāyitavyānām
Locativepalāyitavye palāyitavyayoḥ palāyitavyeṣu

Compound palāyitavya -

Adverb -palāyitavyam -palāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria