Declension table of ?palāyitavya

Deva

MasculineSingularDualPlural
Nominativepalāyitavyaḥ palāyitavyau palāyitavyāḥ
Vocativepalāyitavya palāyitavyau palāyitavyāḥ
Accusativepalāyitavyam palāyitavyau palāyitavyān
Instrumentalpalāyitavyena palāyitavyābhyām palāyitavyaiḥ palāyitavyebhiḥ
Dativepalāyitavyāya palāyitavyābhyām palāyitavyebhyaḥ
Ablativepalāyitavyāt palāyitavyābhyām palāyitavyebhyaḥ
Genitivepalāyitavyasya palāyitavyayoḥ palāyitavyānām
Locativepalāyitavye palāyitavyayoḥ palāyitavyeṣu

Compound palāyitavya -

Adverb -palāyitavyam -palāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria