Declension table of ?palāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativepalāyiṣyantī palāyiṣyantyau palāyiṣyantyaḥ
Vocativepalāyiṣyanti palāyiṣyantyau palāyiṣyantyaḥ
Accusativepalāyiṣyantīm palāyiṣyantyau palāyiṣyantīḥ
Instrumentalpalāyiṣyantyā palāyiṣyantībhyām palāyiṣyantībhiḥ
Dativepalāyiṣyantyai palāyiṣyantībhyām palāyiṣyantībhyaḥ
Ablativepalāyiṣyantyāḥ palāyiṣyantībhyām palāyiṣyantībhyaḥ
Genitivepalāyiṣyantyāḥ palāyiṣyantyoḥ palāyiṣyantīnām
Locativepalāyiṣyantyām palāyiṣyantyoḥ palāyiṣyantīṣu

Compound palāyiṣyanti - palāyiṣyantī -

Adverb -palāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria