Conjugation tables of nam

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstnamāmi namāvaḥ namāmaḥ
Secondnamasi namathaḥ namatha
Thirdnamati namataḥ namanti


MiddleSingularDualPlural
Firstname namāvahe namāmahe
Secondnamase namethe namadhve
Thirdnamate namete namante


PassiveSingularDualPlural
Firstnamye namyāvahe namyāmahe
Secondnamyase namyethe namyadhve
Thirdnamyate namyete namyante


Imperfect

ActiveSingularDualPlural
Firstanamam anamāva anamāma
Secondanamaḥ anamatam anamata
Thirdanamat anamatām anaman


MiddleSingularDualPlural
Firstaname anamāvahi anamāmahi
Secondanamathāḥ anamethām anamadhvam
Thirdanamata anametām anamanta


PassiveSingularDualPlural
Firstanamye anamyāvahi anamyāmahi
Secondanamyathāḥ anamyethām anamyadhvam
Thirdanamyata anamyetām anamyanta


Optative

ActiveSingularDualPlural
Firstnameyam nameva namema
Secondnameḥ nametam nameta
Thirdnamet nametām nameyuḥ


MiddleSingularDualPlural
Firstnameya namevahi namemahi
Secondnamethāḥ nameyāthām namedhvam
Thirdnameta nameyātām nameran


PassiveSingularDualPlural
Firstnamyeya namyevahi namyemahi
Secondnamyethāḥ namyeyāthām namyedhvam
Thirdnamyeta namyeyātām namyeran


Imperative

ActiveSingularDualPlural
Firstnamāni namāva namāma
Secondnama namatam namata
Thirdnamatu namatām namantu


MiddleSingularDualPlural
Firstnamai namāvahai namāmahai
Secondnamasva namethām namadhvam
Thirdnamatām nametām namantām


PassiveSingularDualPlural
Firstnamyai namyāvahai namyāmahai
Secondnamyasva namyethām namyadhvam
Thirdnamyatām namyetām namyantām


Future

ActiveSingularDualPlural
Firstnamiṣyāmi naṃsyāmi namiṣyāvaḥ naṃsyāvaḥ namiṣyāmaḥ naṃsyāmaḥ
Secondnamiṣyasi naṃsyasi namiṣyathaḥ naṃsyathaḥ namiṣyatha naṃsyatha
Thirdnamiṣyati naṃsyati namiṣyataḥ naṃsyataḥ namiṣyanti naṃsyanti


MiddleSingularDualPlural
Firstnamiṣye naṃsye namiṣyāvahe naṃsyāvahe namiṣyāmahe naṃsyāmahe
Secondnamiṣyase naṃsyase namiṣyethe naṃsyethe namiṣyadhve naṃsyadhve
Thirdnamiṣyate naṃsyate namiṣyete naṃsyete namiṣyante naṃsyante


Periphrastic Future

ActiveSingularDualPlural
Firstnamitāsmi nantāsmi namitāsvaḥ nantāsvaḥ namitāsmaḥ nantāsmaḥ
Secondnamitāsi nantāsi namitāsthaḥ nantāsthaḥ namitāstha nantāstha
Thirdnamitā nantā namitārau nantārau namitāraḥ nantāraḥ


Perfect

ActiveSingularDualPlural
Firstnanāma nanama nemiva nemima
Secondnemitha nanantha nemathuḥ nema
Thirdnanāma nematuḥ nemuḥ


MiddleSingularDualPlural
Firstneme nemivahe nemimahe
Secondnemiṣe nemāthe nemidhve
Thirdneme nemāte nemire


Aorist

ActiveSingularDualPlural
Firstanaṃsiṣam anaṃsiṣva anaṃsiṣma
Secondanaṃsīḥ anaṃsiṣṭam anaṃsiṣṭa
Thirdanaṃsīt anaṃsiṣṭām anaṃsiṣuḥ


MiddleSingularDualPlural
Firstanamiṣi anamiṣvahi anamiṣmahi
Secondanamiṣṭhāḥ anamiṣāthām anamidhvam
Thirdanamiṣṭa anamiṣātām anamiṣata


Benedictive

ActiveSingularDualPlural
Firstnamyāsam namyāsva namyāsma
Secondnamyāḥ namyāstam namyāsta
Thirdnamyāt namyāstām namyāsuḥ

Participles

Past Passive Participle
nata m. n. natā f.

Past Active Participle
natavat m. n. natavatī f.

Present Active Participle
namat m. n. namantī f.

Present Middle Participle
namāna m. n. namānā f.

Present Passive Participle
namyamāna m. n. namyamānā f.

Future Active Participle
naṃsyat m. n. naṃsyantī f.

Future Active Participle
namiṣyat m. n. namiṣyantī f.

Future Middle Participle
namiṣyamāṇa m. n. namiṣyamāṇā f.

Future Middle Participle
naṃsyamāna m. n. naṃsyamānā f.

Future Passive Participle
nantavya m. n. nantavyā f.

Future Passive Participle
namitavya m. n. namitavyā f.

Future Passive Participle
namya m. n. namyā f.

Future Passive Participle
namanīya m. n. namanīyā f.

Perfect Active Participle
nemivas m. n. nemuṣī f.

Perfect Middle Participle
nemāna m. n. nemānā f.

Indeclinable forms

Infinitive
namitum

Infinitive
nantum

Absolutive
natvā

Absolutive
-namya

Absolutive
-natya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstnāmayāmi nāmayāvaḥ nāmayāmaḥ
Secondnāmayasi nāmayathaḥ nāmayatha
Thirdnāmayati nāmayataḥ nāmayanti


MiddleSingularDualPlural
Firstnāmaye nāmayāvahe nāmayāmahe
Secondnāmayase nāmayethe nāmayadhve
Thirdnāmayate nāmayete nāmayante


PassiveSingularDualPlural
Firstnāmye nāmyāvahe nāmyāmahe
Secondnāmyase nāmyethe nāmyadhve
Thirdnāmyate nāmyete nāmyante


Imperfect

ActiveSingularDualPlural
Firstanāmayam anāmayāva anāmayāma
Secondanāmayaḥ anāmayatam anāmayata
Thirdanāmayat anāmayatām anāmayan


MiddleSingularDualPlural
Firstanāmaye anāmayāvahi anāmayāmahi
Secondanāmayathāḥ anāmayethām anāmayadhvam
Thirdanāmayata anāmayetām anāmayanta


PassiveSingularDualPlural
Firstanāmye anāmyāvahi anāmyāmahi
Secondanāmyathāḥ anāmyethām anāmyadhvam
Thirdanāmyata anāmyetām anāmyanta


Optative

ActiveSingularDualPlural
Firstnāmayeyam nāmayeva nāmayema
Secondnāmayeḥ nāmayetam nāmayeta
Thirdnāmayet nāmayetām nāmayeyuḥ


MiddleSingularDualPlural
Firstnāmayeya nāmayevahi nāmayemahi
Secondnāmayethāḥ nāmayeyāthām nāmayedhvam
Thirdnāmayeta nāmayeyātām nāmayeran


PassiveSingularDualPlural
Firstnāmyeya nāmyevahi nāmyemahi
Secondnāmyethāḥ nāmyeyāthām nāmyedhvam
Thirdnāmyeta nāmyeyātām nāmyeran


Imperative

ActiveSingularDualPlural
Firstnāmayāni nāmayāva nāmayāma
Secondnāmaya nāmayatam nāmayata
Thirdnāmayatu nāmayatām nāmayantu


MiddleSingularDualPlural
Firstnāmayai nāmayāvahai nāmayāmahai
Secondnāmayasva nāmayethām nāmayadhvam
Thirdnāmayatām nāmayetām nāmayantām


PassiveSingularDualPlural
Firstnāmyai nāmyāvahai nāmyāmahai
Secondnāmyasva nāmyethām nāmyadhvam
Thirdnāmyatām nāmyetām nāmyantām


Future

ActiveSingularDualPlural
Firstnāmayiṣyāmi nāmayiṣyāvaḥ nāmayiṣyāmaḥ
Secondnāmayiṣyasi nāmayiṣyathaḥ nāmayiṣyatha
Thirdnāmayiṣyati nāmayiṣyataḥ nāmayiṣyanti


MiddleSingularDualPlural
Firstnāmayiṣye nāmayiṣyāvahe nāmayiṣyāmahe
Secondnāmayiṣyase nāmayiṣyethe nāmayiṣyadhve
Thirdnāmayiṣyate nāmayiṣyete nāmayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstnāmayitāsmi nāmayitāsvaḥ nāmayitāsmaḥ
Secondnāmayitāsi nāmayitāsthaḥ nāmayitāstha
Thirdnāmayitā nāmayitārau nāmayitāraḥ

Participles

Past Passive Participle
nāmita m. n. nāmitā f.

Past Active Participle
nāmitavat m. n. nāmitavatī f.

Present Active Participle
nāmayat m. n. nāmayantī f.

Present Middle Participle
nāmayamāna m. n. nāmayamānā f.

Present Passive Participle
nāmyamāna m. n. nāmyamānā f.

Future Active Participle
nāmayiṣyat m. n. nāmayiṣyantī f.

Future Middle Participle
nāmayiṣyamāṇa m. n. nāmayiṣyamāṇā f.

Future Passive Participle
nāmya m. n. nāmyā f.

Future Passive Participle
nāmanīya m. n. nāmanīyā f.

Future Passive Participle
nāmayitavya m. n. nāmayitavyā f.

Indeclinable forms

Infinitive
nāmayitum

Absolutive
nāmayitvā

Absolutive
-nāmya

Periphrastic Perfect
nāmayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria