Declension table of ?nāmitavatī

Deva

FeminineSingularDualPlural
Nominativenāmitavatī nāmitavatyau nāmitavatyaḥ
Vocativenāmitavati nāmitavatyau nāmitavatyaḥ
Accusativenāmitavatīm nāmitavatyau nāmitavatīḥ
Instrumentalnāmitavatyā nāmitavatībhyām nāmitavatībhiḥ
Dativenāmitavatyai nāmitavatībhyām nāmitavatībhyaḥ
Ablativenāmitavatyāḥ nāmitavatībhyām nāmitavatībhyaḥ
Genitivenāmitavatyāḥ nāmitavatyoḥ nāmitavatīnām
Locativenāmitavatyām nāmitavatyoḥ nāmitavatīṣu

Compound nāmitavati - nāmitavatī -

Adverb -nāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria