Declension table of ?namayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativenamayiṣyamāṇā namayiṣyamāṇe namayiṣyamāṇāḥ
Vocativenamayiṣyamāṇe namayiṣyamāṇe namayiṣyamāṇāḥ
Accusativenamayiṣyamāṇām namayiṣyamāṇe namayiṣyamāṇāḥ
Instrumentalnamayiṣyamāṇayā namayiṣyamāṇābhyām namayiṣyamāṇābhiḥ
Dativenamayiṣyamāṇāyai namayiṣyamāṇābhyām namayiṣyamāṇābhyaḥ
Ablativenamayiṣyamāṇāyāḥ namayiṣyamāṇābhyām namayiṣyamāṇābhyaḥ
Genitivenamayiṣyamāṇāyāḥ namayiṣyamāṇayoḥ namayiṣyamāṇānām
Locativenamayiṣyamāṇāyām namayiṣyamāṇayoḥ namayiṣyamāṇāsu

Adverb -namayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria