Declension table of ?nāmitavat

Deva

MasculineSingularDualPlural
Nominativenāmitavān nāmitavantau nāmitavantaḥ
Vocativenāmitavan nāmitavantau nāmitavantaḥ
Accusativenāmitavantam nāmitavantau nāmitavataḥ
Instrumentalnāmitavatā nāmitavadbhyām nāmitavadbhiḥ
Dativenāmitavate nāmitavadbhyām nāmitavadbhyaḥ
Ablativenāmitavataḥ nāmitavadbhyām nāmitavadbhyaḥ
Genitivenāmitavataḥ nāmitavatoḥ nāmitavatām
Locativenāmitavati nāmitavatoḥ nāmitavatsu

Compound nāmitavat -

Adverb -nāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria