Declension table of ?naṃsyamāna

Deva

MasculineSingularDualPlural
Nominativenaṃsyamānaḥ naṃsyamānau naṃsyamānāḥ
Vocativenaṃsyamāna naṃsyamānau naṃsyamānāḥ
Accusativenaṃsyamānam naṃsyamānau naṃsyamānān
Instrumentalnaṃsyamānena naṃsyamānābhyām naṃsyamānaiḥ naṃsyamānebhiḥ
Dativenaṃsyamānāya naṃsyamānābhyām naṃsyamānebhyaḥ
Ablativenaṃsyamānāt naṃsyamānābhyām naṃsyamānebhyaḥ
Genitivenaṃsyamānasya naṃsyamānayoḥ naṃsyamānānām
Locativenaṃsyamāne naṃsyamānayoḥ naṃsyamāneṣu

Compound naṃsyamāna -

Adverb -naṃsyamānam -naṃsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria