Declension table of ?nāmayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenāmayiṣyamāṇaḥ nāmayiṣyamāṇau nāmayiṣyamāṇāḥ
Vocativenāmayiṣyamāṇa nāmayiṣyamāṇau nāmayiṣyamāṇāḥ
Accusativenāmayiṣyamāṇam nāmayiṣyamāṇau nāmayiṣyamāṇān
Instrumentalnāmayiṣyamāṇena nāmayiṣyamāṇābhyām nāmayiṣyamāṇaiḥ nāmayiṣyamāṇebhiḥ
Dativenāmayiṣyamāṇāya nāmayiṣyamāṇābhyām nāmayiṣyamāṇebhyaḥ
Ablativenāmayiṣyamāṇāt nāmayiṣyamāṇābhyām nāmayiṣyamāṇebhyaḥ
Genitivenāmayiṣyamāṇasya nāmayiṣyamāṇayoḥ nāmayiṣyamāṇānām
Locativenāmayiṣyamāṇe nāmayiṣyamāṇayoḥ nāmayiṣyamāṇeṣu

Compound nāmayiṣyamāṇa -

Adverb -nāmayiṣyamāṇam -nāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria