Declension table of ?namitavatī

Deva

FeminineSingularDualPlural
Nominativenamitavatī namitavatyau namitavatyaḥ
Vocativenamitavati namitavatyau namitavatyaḥ
Accusativenamitavatīm namitavatyau namitavatīḥ
Instrumentalnamitavatyā namitavatībhyām namitavatībhiḥ
Dativenamitavatyai namitavatībhyām namitavatībhyaḥ
Ablativenamitavatyāḥ namitavatībhyām namitavatībhyaḥ
Genitivenamitavatyāḥ namitavatyoḥ namitavatīnām
Locativenamitavatyām namitavatyoḥ namitavatīṣu

Compound namitavati - namitavatī -

Adverb -namitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria