तिङन्तावली नम्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमनमति नमतः नमन्ति
मध्यमनमसि नमथः नमथ
उत्तमनमामि नमावः नमामः


आत्मनेपदेएकद्विबहु
प्रथमनमते नमेते नमन्ते
मध्यमनमसे नमेथे नमध्वे
उत्तमनमे नमावहे नमामहे


कर्मणिएकद्विबहु
प्रथमनम्यते नम्येते नम्यन्ते
मध्यमनम्यसे नम्येथे नम्यध्वे
उत्तमनम्ये नम्यावहे नम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनमत् अनमताम् अनमन्
मध्यमअनमः अनमतम् अनमत
उत्तमअनमम् अनमाव अनमाम


आत्मनेपदेएकद्विबहु
प्रथमअनमत अनमेताम् अनमन्त
मध्यमअनमथाः अनमेथाम् अनमध्वम्
उत्तमअनमे अनमावहि अनमामहि


कर्मणिएकद्विबहु
प्रथमअनम्यत अनम्येताम् अनम्यन्त
मध्यमअनम्यथाः अनम्येथाम् अनम्यध्वम्
उत्तमअनम्ये अनम्यावहि अनम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनमेत् नमेताम् नमेयुः
मध्यमनमेः नमेतम् नमेत
उत्तमनमेयम् नमेव नमेम


आत्मनेपदेएकद्विबहु
प्रथमनमेत नमेयाताम् नमेरन्
मध्यमनमेथाः नमेयाथाम् नमेध्वम्
उत्तमनमेय नमेवहि नमेमहि


कर्मणिएकद्विबहु
प्रथमनम्येत नम्येयाताम् नम्येरन्
मध्यमनम्येथाः नम्येयाथाम् नम्येध्वम्
उत्तमनम्येय नम्येवहि नम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनमतु नमताम् नमन्तु
मध्यमनम नमतम् नमत
उत्तमनमानि नमाव नमाम


आत्मनेपदेएकद्विबहु
प्रथमनमताम् नमेताम् नमन्ताम्
मध्यमनमस्व नमेथाम् नमध्वम्
उत्तमनमै नमावहै नमामहै


कर्मणिएकद्विबहु
प्रथमनम्यताम् नम्येताम् नम्यन्ताम्
मध्यमनम्यस्व नम्येथाम् नम्यध्वम्
उत्तमनम्यै नम्यावहै नम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनमिष्यति नंस्यति नमिष्यतः नंस्यतः नमिष्यन्ति नंस्यन्ति
मध्यमनमिष्यसि नंस्यसि नमिष्यथः नंस्यथः नमिष्यथ नंस्यथ
उत्तमनमिष्यामि नंस्यामि नमिष्यावः नंस्यावः नमिष्यामः नंस्यामः


आत्मनेपदेएकद्विबहु
प्रथमनमिष्यते नंस्यते नमिष्येते नंस्येते नमिष्यन्ते नंस्यन्ते
मध्यमनमिष्यसे नंस्यसे नमिष्येथे नंस्येथे नमिष्यध्वे नंस्यध्वे
उत्तमनमिष्ये नंस्ये नमिष्यावहे नंस्यावहे नमिष्यामहे नंस्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनमिता नन्ता नमितारौ नन्तारौ नमितारः नन्तारः
मध्यमनमितासि नन्तासि नमितास्थः नन्तास्थः नमितास्थ नन्तास्थ
उत्तमनमितास्मि नन्तास्मि नमितास्वः नन्तास्वः नमितास्मः नन्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमननाम नेमतुः नेमुः
मध्यमनेमिथ ननन्थ नेमथुः नेम
उत्तमननाम ननम नेमिव नेमिम


आत्मनेपदेएकद्विबहु
प्रथमनेमे नेमाते नेमिरे
मध्यमनेमिषे नेमाथे नेमिध्वे
उत्तमनेमे नेमिवहे नेमिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअनंसीत् अनंसिष्टाम् अनंसिषुः
मध्यमअनंसीः अनंसिष्टम् अनंसिष्ट
उत्तमअनंसिषम् अनंसिष्व अनंसिष्म


आत्मनेपदेएकद्विबहु
प्रथमअनमिष्ट अनमिषाताम् अनमिषत
मध्यमअनमिष्ठाः अनमिषाथाम् अनमिध्वम्
उत्तमअनमिषि अनमिष्वहि अनमिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमनम्यात् नम्यास्ताम् नम्यासुः
मध्यमनम्याः नम्यास्तम् नम्यास्त
उत्तमनम्यासम् नम्यास्व नम्यास्म

कृदन्त

क्त
नत m. n. नता f.

क्तवतु
नतवत् m. n. नतवती f.

शतृ
नमत् m. n. नमन्ती f.

शानच्
नमान m. n. नमाना f.

शानच् कर्मणि
नम्यमान m. n. नम्यमाना f.

लुडादेश पर
नंस्यत् m. n. नंस्यन्ती f.

लुडादेश पर
नमिष्यत् m. n. नमिष्यन्ती f.

लुडादेश आत्म
नमिष्यमाण m. n. नमिष्यमाणा f.

लुडादेश आत्म
नंस्यमान m. n. नंस्यमाना f.

तव्य
नन्तव्य m. n. नन्तव्या f.

तव्य
नमितव्य m. n. नमितव्या f.

यत्
नम्य m. n. नम्या f.

अनीयर्
नमनीय m. n. नमनीया f.

लिडादेश पर
नेमिवस् m. n. नेमुषी f.

लिडादेश आत्म
नेमान m. n. नेमाना f.

अव्यय

तुमुन्
नमितुम्

तुमुन्
नन्तुम्

क्त्वा
नत्वा

ल्यप्
॰नम्य

ल्यप्
॰नत्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमनामयति नमयति नामयतः नमयतः नामयन्ति नमयन्ति
मध्यमनामयसि नमयसि नामयथः नमयथः नामयथ नमयथ
उत्तमनामयामि नमयामि नामयावः नमयावः नामयामः नमयामः


आत्मनेपदेएकद्विबहु
प्रथमनामयते नमयते नामयेते नमयेते नामयन्ते नमयन्ते
मध्यमनामयसे नमयसे नामयेथे नमयेथे नामयध्वे नमयध्वे
उत्तमनामये नमये नामयावहे नमयावहे नामयामहे नमयामहे


कर्मणिएकद्विबहु
प्रथमनाम्यते नम्यते नाम्येते नम्येते नाम्यन्ते नम्यन्ते
मध्यमनाम्यसे नम्यसे नाम्येथे नम्येथे नाम्यध्वे नम्यध्वे
उत्तमनाम्ये नम्ये नाम्यावहे नम्यावहे नाम्यामहे नम्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअनामयत् अनमयत् अनामयताम् अनमयताम् अनामयन् अनमयन्
मध्यमअनामयः अनमयः अनामयतम् अनमयतम् अनामयत अनमयत
उत्तमअनामयम् अनमयम् अनामयाव अनमयाव अनामयाम अनमयाम


आत्मनेपदेएकद्विबहु
प्रथमअनामयत अनमयत अनामयेताम् अनमयेताम् अनामयन्त अनमयन्त
मध्यमअनामयथाः अनमयथाः अनामयेथाम् अनमयेथाम् अनामयध्वम् अनमयध्वम्
उत्तमअनामये अनमये अनामयावहि अनमयावहि अनामयामहि अनमयामहि


कर्मणिएकद्विबहु
प्रथमअनाम्यत अनम्यत अनाम्येताम् अनम्येताम् अनाम्यन्त अनम्यन्त
मध्यमअनाम्यथाः अनम्यथाः अनाम्येथाम् अनम्येथाम् अनाम्यध्वम् अनम्यध्वम्
उत्तमअनाम्ये अनम्ये अनाम्यावहि अनम्यावहि अनाम्यामहि अनम्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमनामयेत् नमयेत् नामयेताम् नमयेताम् नामयेयुः नमयेयुः
मध्यमनामयेः नमयेः नामयेतम् नमयेतम् नामयेत नमयेत
उत्तमनामयेयम् नमयेयम् नामयेव नमयेव नामयेम नमयेम


आत्मनेपदेएकद्विबहु
प्रथमनामयेत नमयेत नामयेयाताम् नमयेयाताम् नामयेरन् नमयेरन्
मध्यमनामयेथाः नमयेथाः नामयेयाथाम् नमयेयाथाम् नामयेध्वम् नमयेध्वम्
उत्तमनामयेय नमयेय नामयेवहि नमयेवहि नामयेमहि नमयेमहि


कर्मणिएकद्विबहु
प्रथमनाम्येत नम्येत नाम्येयाताम् नम्येयाताम् नाम्येरन् नम्येरन्
मध्यमनाम्येथाः नम्येथाः नाम्येयाथाम् नम्येयाथाम् नाम्येध्वम् नम्येध्वम्
उत्तमनाम्येय नम्येय नाम्येवहि नम्येवहि नाम्येमहि नम्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमनामयतु नमयतु नामयताम् नमयताम् नामयन्तु नमयन्तु
मध्यमनामय नमय नामयतम् नमयतम् नामयत नमयत
उत्तमनामयानि नमयानि नामयाव नमयाव नामयाम नमयाम


आत्मनेपदेएकद्विबहु
प्रथमनामयताम् नमयताम् नामयेताम् नमयेताम् नामयन्ताम् नमयन्ताम्
मध्यमनामयस्व नमयस्व नामयेथाम् नमयेथाम् नामयध्वम् नमयध्वम्
उत्तमनामयै नमयै नामयावहै नमयावहै नामयामहै नमयामहै


कर्मणिएकद्विबहु
प्रथमनाम्यताम् नम्यताम् नाम्येताम् नम्येताम् नाम्यन्ताम् नम्यन्ताम्
मध्यमनाम्यस्व नम्यस्व नाम्येथाम् नम्येथाम् नाम्यध्वम् नम्यध्वम्
उत्तमनाम्यै नम्यै नाम्यावहै नम्यावहै नाम्यामहै नम्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमनामयिष्यति नमयिष्यति नामयिष्यतः नमयिष्यतः नामयिष्यन्ति नमयिष्यन्ति
मध्यमनामयिष्यसि नमयिष्यसि नामयिष्यथः नमयिष्यथः नामयिष्यथ नमयिष्यथ
उत्तमनामयिष्यामि नमयिष्यामि नामयिष्यावः नमयिष्यावः नामयिष्यामः नमयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमनामयिष्यते नमयिष्यते नामयिष्येते नमयिष्येते नामयिष्यन्ते नमयिष्यन्ते
मध्यमनामयिष्यसे नमयिष्यसे नामयिष्येथे नमयिष्येथे नामयिष्यध्वे नमयिष्यध्वे
उत्तमनामयिष्ये नमयिष्ये नामयिष्यावहे नमयिष्यावहे नामयिष्यामहे नमयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमनामयिता नमयिता नामयितारौ नमयितारौ नामयितारः नमयितारः
मध्यमनामयितासि नमयितासि नामयितास्थः नमयितास्थः नामयितास्थ नमयितास्थ
उत्तमनामयितास्मि नमयितास्मि नामयितास्वः नमयितास्वः नामयितास्मः नमयितास्मः

कृदन्त

क्त
नमित m. n. नमिता f.

क्त
नामित m. n. नामिता f.

क्तवतु
नामितवत् m. n. नामितवती f.

क्तवतु
नमितवत् m. n. नमितवती f.

शतृ
नमयत् m. n. नमयन्ती f.

शतृ
नामयत् m. n. नामयन्ती f.

शानच्
नामयमान m. n. नामयमाना f.

शानच्
नमयमान m. n. नमयमाना f.

शानच् कर्मणि
नम्यमान m. n. नम्यमाना f.

शानच् कर्मणि
नाम्यमान m. n. नाम्यमाना f.

लुडादेश पर
नामयिष्यत् m. n. नामयिष्यन्ती f.

लुडादेश पर
नमयिष्यत् m. n. नमयिष्यन्ती f.

लुडादेश आत्म
नमयिष्यमाण m. n. नमयिष्यमाणा f.

लुडादेश आत्म
नामयिष्यमाण m. n. नामयिष्यमाणा f.

यत्
नाम्य m. n. नाम्या f.

अनीयर्
नामनीय m. n. नामनीया f.

तव्य
नामयितव्य m. n. नामयितव्या f.

यत्
नम्य m. n. नम्या f.

अनीयर्
नमनीय m. n. नमनीया f.

तव्य
नमयितव्य m. n. नमयितव्या f.

अव्यय

तुमुन्
नामयितुम्

तुमुन्
नमयितुम्

क्त्वा
नामयित्वा

क्त्वा
नमयित्वा

ल्यप्
॰नाम्य

ल्यप्
॰नम्य

लिट्
नामयाम्

लिट्
नमयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria