Declension table of ?nāmayiṣyat

Deva

NeuterSingularDualPlural
Nominativenāmayiṣyat nāmayiṣyantī nāmayiṣyatī nāmayiṣyanti
Vocativenāmayiṣyat nāmayiṣyantī nāmayiṣyatī nāmayiṣyanti
Accusativenāmayiṣyat nāmayiṣyantī nāmayiṣyatī nāmayiṣyanti
Instrumentalnāmayiṣyatā nāmayiṣyadbhyām nāmayiṣyadbhiḥ
Dativenāmayiṣyate nāmayiṣyadbhyām nāmayiṣyadbhyaḥ
Ablativenāmayiṣyataḥ nāmayiṣyadbhyām nāmayiṣyadbhyaḥ
Genitivenāmayiṣyataḥ nāmayiṣyatoḥ nāmayiṣyatām
Locativenāmayiṣyati nāmayiṣyatoḥ nāmayiṣyatsu

Adverb -nāmayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria