Declension table of ?namiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativenamiṣyamāṇaḥ namiṣyamāṇau namiṣyamāṇāḥ
Vocativenamiṣyamāṇa namiṣyamāṇau namiṣyamāṇāḥ
Accusativenamiṣyamāṇam namiṣyamāṇau namiṣyamāṇān
Instrumentalnamiṣyamāṇena namiṣyamāṇābhyām namiṣyamāṇaiḥ namiṣyamāṇebhiḥ
Dativenamiṣyamāṇāya namiṣyamāṇābhyām namiṣyamāṇebhyaḥ
Ablativenamiṣyamāṇāt namiṣyamāṇābhyām namiṣyamāṇebhyaḥ
Genitivenamiṣyamāṇasya namiṣyamāṇayoḥ namiṣyamāṇānām
Locativenamiṣyamāṇe namiṣyamāṇayoḥ namiṣyamāṇeṣu

Compound namiṣyamāṇa -

Adverb -namiṣyamāṇam -namiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria