Declension table of ?nāmayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativenāmayiṣyamāṇam nāmayiṣyamāṇe nāmayiṣyamāṇāni
Vocativenāmayiṣyamāṇa nāmayiṣyamāṇe nāmayiṣyamāṇāni
Accusativenāmayiṣyamāṇam nāmayiṣyamāṇe nāmayiṣyamāṇāni
Instrumentalnāmayiṣyamāṇena nāmayiṣyamāṇābhyām nāmayiṣyamāṇaiḥ
Dativenāmayiṣyamāṇāya nāmayiṣyamāṇābhyām nāmayiṣyamāṇebhyaḥ
Ablativenāmayiṣyamāṇāt nāmayiṣyamāṇābhyām nāmayiṣyamāṇebhyaḥ
Genitivenāmayiṣyamāṇasya nāmayiṣyamāṇayoḥ nāmayiṣyamāṇānām
Locativenāmayiṣyamāṇe nāmayiṣyamāṇayoḥ nāmayiṣyamāṇeṣu

Compound nāmayiṣyamāṇa -

Adverb -nāmayiṣyamāṇam -nāmayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria