Declension table of ?natavatī

Deva

FeminineSingularDualPlural
Nominativenatavatī natavatyau natavatyaḥ
Vocativenatavati natavatyau natavatyaḥ
Accusativenatavatīm natavatyau natavatīḥ
Instrumentalnatavatyā natavatībhyām natavatībhiḥ
Dativenatavatyai natavatībhyām natavatībhyaḥ
Ablativenatavatyāḥ natavatībhyām natavatībhyaḥ
Genitivenatavatyāḥ natavatyoḥ natavatīnām
Locativenatavatyām natavatyoḥ natavatīṣu

Compound natavati - natavatī -

Adverb -natavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria