Declension table of ?namiṣyantī

Deva

FeminineSingularDualPlural
Nominativenamiṣyantī namiṣyantyau namiṣyantyaḥ
Vocativenamiṣyanti namiṣyantyau namiṣyantyaḥ
Accusativenamiṣyantīm namiṣyantyau namiṣyantīḥ
Instrumentalnamiṣyantyā namiṣyantībhyām namiṣyantībhiḥ
Dativenamiṣyantyai namiṣyantībhyām namiṣyantībhyaḥ
Ablativenamiṣyantyāḥ namiṣyantībhyām namiṣyantībhyaḥ
Genitivenamiṣyantyāḥ namiṣyantyoḥ namiṣyantīnām
Locativenamiṣyantyām namiṣyantyoḥ namiṣyantīṣu

Compound namiṣyanti - namiṣyantī -

Adverb -namiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria