Declension table of ?nāmayitavya

Deva

NeuterSingularDualPlural
Nominativenāmayitavyam nāmayitavye nāmayitavyāni
Vocativenāmayitavya nāmayitavye nāmayitavyāni
Accusativenāmayitavyam nāmayitavye nāmayitavyāni
Instrumentalnāmayitavyena nāmayitavyābhyām nāmayitavyaiḥ
Dativenāmayitavyāya nāmayitavyābhyām nāmayitavyebhyaḥ
Ablativenāmayitavyāt nāmayitavyābhyām nāmayitavyebhyaḥ
Genitivenāmayitavyasya nāmayitavyayoḥ nāmayitavyānām
Locativenāmayitavye nāmayitavyayoḥ nāmayitavyeṣu

Compound nāmayitavya -

Adverb -nāmayitavyam -nāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria