Conjugation tables of mṛṣā

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstmṛṣāye mṛṣāyāvahe mṛṣāyāmahe
Secondmṛṣāyase mṛṣāyethe mṛṣāyadhve
Thirdmṛṣāyate mṛṣāyete mṛṣāyante


Imperfect

MiddleSingularDualPlural
Firstamṛṣāye amṛṣāyāvahi amṛṣāyāmahi
Secondamṛṣāyathāḥ amṛṣāyethām amṛṣāyadhvam
Thirdamṛṣāyata amṛṣāyetām amṛṣāyanta


Optative

MiddleSingularDualPlural
Firstmṛṣāyeya mṛṣāyevahi mṛṣāyemahi
Secondmṛṣāyethāḥ mṛṣāyeyāthām mṛṣāyedhvam
Thirdmṛṣāyeta mṛṣāyeyātām mṛṣāyeran


Imperative

MiddleSingularDualPlural
Firstmṛṣāyai mṛṣāyāvahai mṛṣāyāmahai
Secondmṛṣāyasva mṛṣāyethām mṛṣāyadhvam
Thirdmṛṣāyatām mṛṣāyetām mṛṣāyantām


Future

ActiveSingularDualPlural
Firstmṛṣāyiṣyāmi mṛṣāyiṣyāvaḥ mṛṣāyiṣyāmaḥ
Secondmṛṣāyiṣyasi mṛṣāyiṣyathaḥ mṛṣāyiṣyatha
Thirdmṛṣāyiṣyati mṛṣāyiṣyataḥ mṛṣāyiṣyanti


MiddleSingularDualPlural
Firstmṛṣāyiṣye mṛṣāyiṣyāvahe mṛṣāyiṣyāmahe
Secondmṛṣāyiṣyase mṛṣāyiṣyethe mṛṣāyiṣyadhve
Thirdmṛṣāyiṣyate mṛṣāyiṣyete mṛṣāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmṛṣāyitāsmi mṛṣāyitāsvaḥ mṛṣāyitāsmaḥ
Secondmṛṣāyitāsi mṛṣāyitāsthaḥ mṛṣāyitāstha
Thirdmṛṣāyitā mṛṣāyitārau mṛṣāyitāraḥ

Participles

Past Passive Participle
mṛṣita m. n. mṛṣitā f.

Past Active Participle
mṛṣitavat m. n. mṛṣitavatī f.

Present Middle Participle
mṛṣāyamāṇa m. n. mṛṣāyamāṇā f.

Future Active Participle
mṛṣāyiṣyat m. n. mṛṣāyiṣyantī f.

Future Middle Participle
mṛṣāyiṣyamāṇa m. n. mṛṣāyiṣyamāṇā f.

Future Passive Participle
mṛṣāyitavya m. n. mṛṣāyitavyā f.

Indeclinable forms

Infinitive
mṛṣāyitum

Absolutive
mṛṣāyitvā

Periphrastic Perfect
mṛṣāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria