तिङन्तावली
मृषा
Roma
अप्रत्ययान्तधातु
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृषायते
मृषायेते
मृषायन्ते
मध्यम
मृषायसे
मृषायेथे
मृषायध्वे
उत्तम
मृषाये
मृषायावहे
मृषायामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अमृषायत
अमृषायेताम्
अमृषायन्त
मध्यम
अमृषायथाः
अमृषायेथाम्
अमृषायध्वम्
उत्तम
अमृषाये
अमृषायावहि
अमृषायामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृषायेत
मृषायेयाताम्
मृषायेरन्
मध्यम
मृषायेथाः
मृषायेयाथाम्
मृषायेध्वम्
उत्तम
मृषायेय
मृषायेवहि
मृषायेमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृषायताम्
मृषायेताम्
मृषायन्ताम्
मध्यम
मृषायस्व
मृषायेथाम्
मृषायध्वम्
उत्तम
मृषायै
मृषायावहै
मृषायामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृषायिष्यति
मृषायिष्यतः
मृषायिष्यन्ति
मध्यम
मृषायिष्यसि
मृषायिष्यथः
मृषायिष्यथ
उत्तम
मृषायिष्यामि
मृषायिष्यावः
मृषायिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
मृषायिष्यते
मृषायिष्येते
मृषायिष्यन्ते
मध्यम
मृषायिष्यसे
मृषायिष्येथे
मृषायिष्यध्वे
उत्तम
मृषायिष्ये
मृषायिष्यावहे
मृषायिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
मृषायिता
मृषायितारौ
मृषायितारः
मध्यम
मृषायितासि
मृषायितास्थः
मृषायितास्थ
उत्तम
मृषायितास्मि
मृषायितास्वः
मृषायितास्मः
कृदन्त
क्त
मृषित
m.
n.
मृषिता
f.
क्तवतु
मृषितवत्
m.
n.
मृषितवती
f.
शानच्
मृषायमाण
m.
n.
मृषायमाणा
f.
लुडादेश पर
मृषायिष्यत्
m.
n.
मृषायिष्यन्ती
f.
लुडादेश आत्म
मृषायिष्यमाण
m.
n.
मृषायिष्यमाणा
f.
तव्य
मृषायितव्य
m.
n.
मृषायितव्या
f.
अव्यय
तुमुन्
मृषायितुम्
क्त्वा
मृषायित्वा
लिट्
मृषायाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023