Declension table of ?mṛṣāyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛṣāyamāṇaḥ mṛṣāyamāṇau mṛṣāyamāṇāḥ
Vocativemṛṣāyamāṇa mṛṣāyamāṇau mṛṣāyamāṇāḥ
Accusativemṛṣāyamāṇam mṛṣāyamāṇau mṛṣāyamāṇān
Instrumentalmṛṣāyamāṇena mṛṣāyamāṇābhyām mṛṣāyamāṇaiḥ
Dativemṛṣāyamāṇāya mṛṣāyamāṇābhyām mṛṣāyamāṇebhyaḥ
Ablativemṛṣāyamāṇāt mṛṣāyamāṇābhyām mṛṣāyamāṇebhyaḥ
Genitivemṛṣāyamāṇasya mṛṣāyamāṇayoḥ mṛṣāyamāṇānām
Locativemṛṣāyamāṇe mṛṣāyamāṇayoḥ mṛṣāyamāṇeṣu

Compound mṛṣāyamāṇa -

Adverb -mṛṣāyamāṇam -mṛṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria