Declension table of ?mṛṣāyamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛṣāyamāṇam mṛṣāyamāṇe mṛṣāyamāṇāni
Vocativemṛṣāyamāṇa mṛṣāyamāṇe mṛṣāyamāṇāni
Accusativemṛṣāyamāṇam mṛṣāyamāṇe mṛṣāyamāṇāni
Instrumentalmṛṣāyamāṇena mṛṣāyamāṇābhyām mṛṣāyamāṇaiḥ
Dativemṛṣāyamāṇāya mṛṣāyamāṇābhyām mṛṣāyamāṇebhyaḥ
Ablativemṛṣāyamāṇāt mṛṣāyamāṇābhyām mṛṣāyamāṇebhyaḥ
Genitivemṛṣāyamāṇasya mṛṣāyamāṇayoḥ mṛṣāyamāṇānām
Locativemṛṣāyamāṇe mṛṣāyamāṇayoḥ mṛṣāyamāṇeṣu

Compound mṛṣāyamāṇa -

Adverb -mṛṣāyamāṇam -mṛṣāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria