Declension table of ?mṛṣāyitavya

Deva

NeuterSingularDualPlural
Nominativemṛṣāyitavyam mṛṣāyitavye mṛṣāyitavyāni
Vocativemṛṣāyitavya mṛṣāyitavye mṛṣāyitavyāni
Accusativemṛṣāyitavyam mṛṣāyitavye mṛṣāyitavyāni
Instrumentalmṛṣāyitavyena mṛṣāyitavyābhyām mṛṣāyitavyaiḥ
Dativemṛṣāyitavyāya mṛṣāyitavyābhyām mṛṣāyitavyebhyaḥ
Ablativemṛṣāyitavyāt mṛṣāyitavyābhyām mṛṣāyitavyebhyaḥ
Genitivemṛṣāyitavyasya mṛṣāyitavyayoḥ mṛṣāyitavyānām
Locativemṛṣāyitavye mṛṣāyitavyayoḥ mṛṣāyitavyeṣu

Compound mṛṣāyitavya -

Adverb -mṛṣāyitavyam -mṛṣāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria