Declension table of ?mṛṣita

Deva

NeuterSingularDualPlural
Nominativemṛṣitam mṛṣite mṛṣitāni
Vocativemṛṣita mṛṣite mṛṣitāni
Accusativemṛṣitam mṛṣite mṛṣitāni
Instrumentalmṛṣitena mṛṣitābhyām mṛṣitaiḥ
Dativemṛṣitāya mṛṣitābhyām mṛṣitebhyaḥ
Ablativemṛṣitāt mṛṣitābhyām mṛṣitebhyaḥ
Genitivemṛṣitasya mṛṣitayoḥ mṛṣitānām
Locativemṛṣite mṛṣitayoḥ mṛṣiteṣu

Compound mṛṣita -

Adverb -mṛṣitam -mṛṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria