Declension table of ?mṛṣitā

Deva

FeminineSingularDualPlural
Nominativemṛṣitā mṛṣite mṛṣitāḥ
Vocativemṛṣite mṛṣite mṛṣitāḥ
Accusativemṛṣitām mṛṣite mṛṣitāḥ
Instrumentalmṛṣitayā mṛṣitābhyām mṛṣitābhiḥ
Dativemṛṣitāyai mṛṣitābhyām mṛṣitābhyaḥ
Ablativemṛṣitāyāḥ mṛṣitābhyām mṛṣitābhyaḥ
Genitivemṛṣitāyāḥ mṛṣitayoḥ mṛṣitānām
Locativemṛṣitāyām mṛṣitayoḥ mṛṣitāsu

Adverb -mṛṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria