Declension table of ?mṛṣāyiṣyat

Deva

NeuterSingularDualPlural
Nominativemṛṣāyiṣyat mṛṣāyiṣyantī mṛṣāyiṣyatī mṛṣāyiṣyanti
Vocativemṛṣāyiṣyat mṛṣāyiṣyantī mṛṣāyiṣyatī mṛṣāyiṣyanti
Accusativemṛṣāyiṣyat mṛṣāyiṣyantī mṛṣāyiṣyatī mṛṣāyiṣyanti
Instrumentalmṛṣāyiṣyatā mṛṣāyiṣyadbhyām mṛṣāyiṣyadbhiḥ
Dativemṛṣāyiṣyate mṛṣāyiṣyadbhyām mṛṣāyiṣyadbhyaḥ
Ablativemṛṣāyiṣyataḥ mṛṣāyiṣyadbhyām mṛṣāyiṣyadbhyaḥ
Genitivemṛṣāyiṣyataḥ mṛṣāyiṣyatoḥ mṛṣāyiṣyatām
Locativemṛṣāyiṣyati mṛṣāyiṣyatoḥ mṛṣāyiṣyatsu

Adverb -mṛṣāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria