Declension table of ?mṛṣāyamāṇā

Deva

FeminineSingularDualPlural
Nominativemṛṣāyamāṇā mṛṣāyamāṇe mṛṣāyamāṇāḥ
Vocativemṛṣāyamāṇe mṛṣāyamāṇe mṛṣāyamāṇāḥ
Accusativemṛṣāyamāṇām mṛṣāyamāṇe mṛṣāyamāṇāḥ
Instrumentalmṛṣāyamāṇayā mṛṣāyamāṇābhyām mṛṣāyamāṇābhiḥ
Dativemṛṣāyamāṇāyai mṛṣāyamāṇābhyām mṛṣāyamāṇābhyaḥ
Ablativemṛṣāyamāṇāyāḥ mṛṣāyamāṇābhyām mṛṣāyamāṇābhyaḥ
Genitivemṛṣāyamāṇāyāḥ mṛṣāyamāṇayoḥ mṛṣāyamāṇānām
Locativemṛṣāyamāṇāyām mṛṣāyamāṇayoḥ mṛṣāyamāṇāsu

Adverb -mṛṣāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria