Declension table of ?mṛṣāyiṣyat

Deva

MasculineSingularDualPlural
Nominativemṛṣāyiṣyan mṛṣāyiṣyantau mṛṣāyiṣyantaḥ
Vocativemṛṣāyiṣyan mṛṣāyiṣyantau mṛṣāyiṣyantaḥ
Accusativemṛṣāyiṣyantam mṛṣāyiṣyantau mṛṣāyiṣyataḥ
Instrumentalmṛṣāyiṣyatā mṛṣāyiṣyadbhyām mṛṣāyiṣyadbhiḥ
Dativemṛṣāyiṣyate mṛṣāyiṣyadbhyām mṛṣāyiṣyadbhyaḥ
Ablativemṛṣāyiṣyataḥ mṛṣāyiṣyadbhyām mṛṣāyiṣyadbhyaḥ
Genitivemṛṣāyiṣyataḥ mṛṣāyiṣyatoḥ mṛṣāyiṣyatām
Locativemṛṣāyiṣyati mṛṣāyiṣyatoḥ mṛṣāyiṣyatsu

Compound mṛṣāyiṣyat -

Adverb -mṛṣāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria