Declension table of ?mṛṣitavat

Deva

MasculineSingularDualPlural
Nominativemṛṣitavān mṛṣitavantau mṛṣitavantaḥ
Vocativemṛṣitavan mṛṣitavantau mṛṣitavantaḥ
Accusativemṛṣitavantam mṛṣitavantau mṛṣitavataḥ
Instrumentalmṛṣitavatā mṛṣitavadbhyām mṛṣitavadbhiḥ
Dativemṛṣitavate mṛṣitavadbhyām mṛṣitavadbhyaḥ
Ablativemṛṣitavataḥ mṛṣitavadbhyām mṛṣitavadbhyaḥ
Genitivemṛṣitavataḥ mṛṣitavatoḥ mṛṣitavatām
Locativemṛṣitavati mṛṣitavatoḥ mṛṣitavatsu

Compound mṛṣitavat -

Adverb -mṛṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria