Declension table of ?mṛṣāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativemṛṣāyiṣyantī mṛṣāyiṣyantyau mṛṣāyiṣyantyaḥ
Vocativemṛṣāyiṣyanti mṛṣāyiṣyantyau mṛṣāyiṣyantyaḥ
Accusativemṛṣāyiṣyantīm mṛṣāyiṣyantyau mṛṣāyiṣyantīḥ
Instrumentalmṛṣāyiṣyantyā mṛṣāyiṣyantībhyām mṛṣāyiṣyantībhiḥ
Dativemṛṣāyiṣyantyai mṛṣāyiṣyantībhyām mṛṣāyiṣyantībhyaḥ
Ablativemṛṣāyiṣyantyāḥ mṛṣāyiṣyantībhyām mṛṣāyiṣyantībhyaḥ
Genitivemṛṣāyiṣyantyāḥ mṛṣāyiṣyantyoḥ mṛṣāyiṣyantīnām
Locativemṛṣāyiṣyantyām mṛṣāyiṣyantyoḥ mṛṣāyiṣyantīṣu

Compound mṛṣāyiṣyanti - mṛṣāyiṣyantī -

Adverb -mṛṣāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria