Declension table of ?mṛṣāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemṛṣāyiṣyamāṇaḥ mṛṣāyiṣyamāṇau mṛṣāyiṣyamāṇāḥ
Vocativemṛṣāyiṣyamāṇa mṛṣāyiṣyamāṇau mṛṣāyiṣyamāṇāḥ
Accusativemṛṣāyiṣyamāṇam mṛṣāyiṣyamāṇau mṛṣāyiṣyamāṇān
Instrumentalmṛṣāyiṣyamāṇena mṛṣāyiṣyamāṇābhyām mṛṣāyiṣyamāṇaiḥ
Dativemṛṣāyiṣyamāṇāya mṛṣāyiṣyamāṇābhyām mṛṣāyiṣyamāṇebhyaḥ
Ablativemṛṣāyiṣyamāṇāt mṛṣāyiṣyamāṇābhyām mṛṣāyiṣyamāṇebhyaḥ
Genitivemṛṣāyiṣyamāṇasya mṛṣāyiṣyamāṇayoḥ mṛṣāyiṣyamāṇānām
Locativemṛṣāyiṣyamāṇe mṛṣāyiṣyamāṇayoḥ mṛṣāyiṣyamāṇeṣu

Compound mṛṣāyiṣyamāṇa -

Adverb -mṛṣāyiṣyamāṇam -mṛṣāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria