Declension table of ?mṛṣāyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛṣāyiṣyamāṇaḥ | mṛṣāyiṣyamāṇau | mṛṣāyiṣyamāṇāḥ |
Vocative | mṛṣāyiṣyamāṇa | mṛṣāyiṣyamāṇau | mṛṣāyiṣyamāṇāḥ |
Accusative | mṛṣāyiṣyamāṇam | mṛṣāyiṣyamāṇau | mṛṣāyiṣyamāṇān |
Instrumental | mṛṣāyiṣyamāṇena | mṛṣāyiṣyamāṇābhyām | mṛṣāyiṣyamāṇaiḥ |
Dative | mṛṣāyiṣyamāṇāya | mṛṣāyiṣyamāṇābhyām | mṛṣāyiṣyamāṇebhyaḥ |
Ablative | mṛṣāyiṣyamāṇāt | mṛṣāyiṣyamāṇābhyām | mṛṣāyiṣyamāṇebhyaḥ |
Genitive | mṛṣāyiṣyamāṇasya | mṛṣāyiṣyamāṇayoḥ | mṛṣāyiṣyamāṇānām |
Locative | mṛṣāyiṣyamāṇe | mṛṣāyiṣyamāṇayoḥ | mṛṣāyiṣyamāṇeṣu |