Conjugation tables of labh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlabhāmi labhāvaḥ labhāmaḥ
Secondlabhasi labhathaḥ labhatha
Thirdlabhati labhataḥ labhanti


MiddleSingularDualPlural
Firstlabhe labhāvahe labhāmahe
Secondlabhase labhethe labhadhve
Thirdlabhate labhete labhante


PassiveSingularDualPlural
Firstlabhye labhyāvahe labhyāmahe
Secondlabhyase labhyethe labhyadhve
Thirdlabhyate labhyete labhyante


Imperfect

ActiveSingularDualPlural
Firstalabham alabhāva alabhāma
Secondalabhaḥ alabhatam alabhata
Thirdalabhat alabhatām alabhan


MiddleSingularDualPlural
Firstalabhe alabhāvahi alabhāmahi
Secondalabhathāḥ alabhethām alabhadhvam
Thirdalabhata alabhetām alabhanta


PassiveSingularDualPlural
Firstalabhye alabhyāvahi alabhyāmahi
Secondalabhyathāḥ alabhyethām alabhyadhvam
Thirdalabhyata alabhyetām alabhyanta


Optative

ActiveSingularDualPlural
Firstlabheyam labheva labhema
Secondlabheḥ labhetam labheta
Thirdlabhet labhetām labheyuḥ


MiddleSingularDualPlural
Firstlabheya labhevahi labhemahi
Secondlabhethāḥ labheyāthām labhedhvam
Thirdlabheta labheyātām labheran


PassiveSingularDualPlural
Firstlabhyeya labhyevahi labhyemahi
Secondlabhyethāḥ labhyeyāthām labhyedhvam
Thirdlabhyeta labhyeyātām labhyeran


Imperative

ActiveSingularDualPlural
Firstlabhāni labhāva labhāma
Secondlabha labhatam labhata
Thirdlabhatu labhatām labhantu


MiddleSingularDualPlural
Firstlabhai labhāvahai labhāmahai
Secondlabhasva labhethām labhadhvam
Thirdlabhatām labhetām labhantām


PassiveSingularDualPlural
Firstlabhyai labhyāvahai labhyāmahai
Secondlabhyasva labhyethām labhyadhvam
Thirdlabhyatām labhyetām labhyantām


Future

ActiveSingularDualPlural
Firstlabhiṣyāmi lapsyāmi labhiṣyāvaḥ lapsyāvaḥ labhiṣyāmaḥ lapsyāmaḥ
Secondlabhiṣyasi lapsyasi labhiṣyathaḥ lapsyathaḥ labhiṣyatha lapsyatha
Thirdlabhiṣyati lapsyati labhiṣyataḥ lapsyataḥ labhiṣyanti lapsyanti


MiddleSingularDualPlural
Firstlabhiṣye lapsye labhiṣyāvahe lapsyāvahe labhiṣyāmahe lapsyāmahe
Secondlabhiṣyase lapsyase labhiṣyethe lapsyethe labhiṣyadhve lapsyadhve
Thirdlabhiṣyate lapsyate labhiṣyete lapsyete labhiṣyante lapsyante


Periphrastic Future

ActiveSingularDualPlural
Firstlabhitāsmi labdhāsmi labhitāsvaḥ labdhāsvaḥ labhitāsmaḥ labdhāsmaḥ
Secondlabhitāsi labdhāsi labhitāsthaḥ labdhāsthaḥ labhitāstha labdhāstha
Thirdlabhitā labdhā labhitārau labdhārau labhitāraḥ labdhāraḥ


Perfect

ActiveSingularDualPlural
Firstlalābha lalabha lebhiva lebhima
Secondlebhitha lalabdha lebhathuḥ lebha
Thirdlalābha lebhatuḥ lebhuḥ


MiddleSingularDualPlural
Firstlebhe lebhivahe lebhimahe
Secondlebhiṣe lebhāthe lebhidhve
Thirdlebhe lebhāte lebhire


Aorist

ActiveSingularDualPlural
Firstalāpsam alāpsva alāpsma
Secondalāpsīḥ alābdham alābdha
Thirdalāpsīt alābdhām alāpsuḥ


MiddleSingularDualPlural
Firstalapsi alapsvahi alapsmahi
Secondalabdhāḥ alapsāthām alabhdhvam
Thirdalabdha alapsātām alapsata


Injunctive

ActiveSingularDualPlural
Firstlāpsam lāpsva lāpsma
Secondlāpsīḥ lābdham lābdha
Thirdlāpsīt lābdhām lāpsuḥ


MiddleSingularDualPlural
Firstlapsi lapsvahi lapsmahi
Secondlabdhāḥ lapsāthām labhdhvam
Thirdlabdha lapsātām lapsata


Benedictive

ActiveSingularDualPlural
Firstlabhyāsam labhyāsva labhyāsma
Secondlabhyāḥ labhyāstam labhyāsta
Thirdlabhyāt labhyāstām labhyāsuḥ

Participles

Past Passive Participle
labdha m. n. labdhā f.

Past Active Participle
labdhavat m. n. labdhavatī f.

Present Active Participle
labhat m. n. labhantī f.

Present Middle Participle
labhamāna m. n. labhamānā f.

Present Passive Participle
labhyamāna m. n. labhyamānā f.

Future Active Participle
lapsyat m. n. lapsyantī f.

Future Active Participle
labhiṣyat m. n. labhiṣyantī f.

Future Middle Participle
labhiṣyamāṇa m. n. labhiṣyamāṇā f.

Future Middle Participle
lapsyamāna m. n. lapsyamānā f.

Future Passive Participle
labdhavya m. n. labdhavyā f.

Future Passive Participle
labhitavya m. n. labhitavyā f.

Future Passive Participle
labhya m. n. labhyā f.

Future Passive Participle
labhanīya m. n. labhanīyā f.

Perfect Active Participle
lebhivas m. n. lebhuṣī f.

Perfect Middle Participle
lebhāna m. n. lebhānā f.

Indeclinable forms

Infinitive
labhitum

Infinitive
labdhum

Absolutive
labdhvā

Absolutive
-labhya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlambhayāmi lambhayāvaḥ lambhayāmaḥ
Secondlambhayasi lambhayathaḥ lambhayatha
Thirdlambhayati lambhayataḥ lambhayanti


MiddleSingularDualPlural
Firstlambhaye lambhayāvahe lambhayāmahe
Secondlambhayase lambhayethe lambhayadhve
Thirdlambhayate lambhayete lambhayante


PassiveSingularDualPlural
Firstlambhye lambhyāvahe lambhyāmahe
Secondlambhyase lambhyethe lambhyadhve
Thirdlambhyate lambhyete lambhyante


Imperfect

ActiveSingularDualPlural
Firstalambhayam alambhayāva alambhayāma
Secondalambhayaḥ alambhayatam alambhayata
Thirdalambhayat alambhayatām alambhayan


MiddleSingularDualPlural
Firstalambhaye alambhayāvahi alambhayāmahi
Secondalambhayathāḥ alambhayethām alambhayadhvam
Thirdalambhayata alambhayetām alambhayanta


PassiveSingularDualPlural
Firstalambhye alambhyāvahi alambhyāmahi
Secondalambhyathāḥ alambhyethām alambhyadhvam
Thirdalambhyata alambhyetām alambhyanta


Optative

ActiveSingularDualPlural
Firstlambhayeyam lambhayeva lambhayema
Secondlambhayeḥ lambhayetam lambhayeta
Thirdlambhayet lambhayetām lambhayeyuḥ


MiddleSingularDualPlural
Firstlambhayeya lambhayevahi lambhayemahi
Secondlambhayethāḥ lambhayeyāthām lambhayedhvam
Thirdlambhayeta lambhayeyātām lambhayeran


PassiveSingularDualPlural
Firstlambhyeya lambhyevahi lambhyemahi
Secondlambhyethāḥ lambhyeyāthām lambhyedhvam
Thirdlambhyeta lambhyeyātām lambhyeran


Imperative

ActiveSingularDualPlural
Firstlambhayāni lambhayāva lambhayāma
Secondlambhaya lambhayatam lambhayata
Thirdlambhayatu lambhayatām lambhayantu


MiddleSingularDualPlural
Firstlambhayai lambhayāvahai lambhayāmahai
Secondlambhayasva lambhayethām lambhayadhvam
Thirdlambhayatām lambhayetām lambhayantām


PassiveSingularDualPlural
Firstlambhyai lambhyāvahai lambhyāmahai
Secondlambhyasva lambhyethām lambhyadhvam
Thirdlambhyatām lambhyetām lambhyantām


Future

ActiveSingularDualPlural
Firstlambhayiṣyāmi lambhayiṣyāvaḥ lambhayiṣyāmaḥ
Secondlambhayiṣyasi lambhayiṣyathaḥ lambhayiṣyatha
Thirdlambhayiṣyati lambhayiṣyataḥ lambhayiṣyanti


MiddleSingularDualPlural
Firstlambhayiṣye lambhayiṣyāvahe lambhayiṣyāmahe
Secondlambhayiṣyase lambhayiṣyethe lambhayiṣyadhve
Thirdlambhayiṣyate lambhayiṣyete lambhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlambhayitāsmi lambhayitāsvaḥ lambhayitāsmaḥ
Secondlambhayitāsi lambhayitāsthaḥ lambhayitāstha
Thirdlambhayitā lambhayitārau lambhayitāraḥ

Participles

Past Passive Participle
lambhita m. n. lambhitā f.

Past Active Participle
lambhitavat m. n. lambhitavatī f.

Present Active Participle
lambhayat m. n. lambhayantī f.

Present Middle Participle
lambhayamāna m. n. lambhayamānā f.

Present Passive Participle
lambhyamāna m. n. lambhyamānā f.

Future Active Participle
lambhayiṣyat m. n. lambhayiṣyantī f.

Future Middle Participle
lambhayiṣyamāṇa m. n. lambhayiṣyamāṇā f.

Future Passive Participle
lambhya m. n. lambhyā f.

Future Passive Participle
lambhanīya m. n. lambhanīyā f.

Future Passive Participle
lambhayitavya m. n. lambhayitavyā f.

Indeclinable forms

Infinitive
lambhayitum

Absolutive
lambhayitvā

Absolutive
-lambhya

Periphrastic Perfect
lambhayām

Desiderative Conjugation

Present

MiddleSingularDualPlural
Firstlipse lipsāvahe lipsāmahe
Secondlipsase lipsethe lipsadhve
Thirdlipsate lipsete lipsante


PassiveSingularDualPlural
Firstlipsye lipsyāvahe lipsyāmahe
Secondlipsyase lipsyethe lipsyadhve
Thirdlipsyate lipsyete lipsyante


Imperfect

MiddleSingularDualPlural
Firstalipse alipsāvahi alipsāmahi
Secondalipsathāḥ alipsethām alipsadhvam
Thirdalipsata alipsetām alipsanta


PassiveSingularDualPlural
Firstalipsye alipsyāvahi alipsyāmahi
Secondalipsyathāḥ alipsyethām alipsyadhvam
Thirdalipsyata alipsyetām alipsyanta


Optative

MiddleSingularDualPlural
Firstlipseya lipsevahi lipsemahi
Secondlipsethāḥ lipseyāthām lipsedhvam
Thirdlipseta lipseyātām lipseran


PassiveSingularDualPlural
Firstlipsyeya lipsyevahi lipsyemahi
Secondlipsyethāḥ lipsyeyāthām lipsyedhvam
Thirdlipsyeta lipsyeyātām lipsyeran


Imperative

MiddleSingularDualPlural
Firstlipsai lipsāvahai lipsāmahai
Secondlipsasva lipsethām lipsadhvam
Thirdlipsatām lipsetām lipsantām


PassiveSingularDualPlural
Firstlipsyai lipsyāvahai lipsyāmahai
Secondlipsyasva lipsyethām lipsyadhvam
Thirdlipsyatām lipsyetām lipsyantām


Future

MiddleSingularDualPlural
Firstlipsye lipsyāvahe lipsyāmahe
Secondlipsyase lipsyethe lipsyadhve
Thirdlipsyate lipsyete lipsyante


Periphrastic Future

ActiveSingularDualPlural
Firstlipsitāsmi lipsitāsvaḥ lipsitāsmaḥ
Secondlipsitāsi lipsitāsthaḥ lipsitāstha
Thirdlipsitā lipsitārau lipsitāraḥ


Perfect

MiddleSingularDualPlural
Firstlilipse lilipsivahe lilipsimahe
Secondlilipsiṣe lilipsāthe lilipsidhve
Thirdlilipse lilipsāte lilipsire

Participles

Past Passive Participle
lipsita m. n. lipsitā f.

Past Active Participle
lipsitavat m. n. lipsitavatī f.

Present Middle Participle
lipsamāna m. n. lipsamānā f.

Present Passive Participle
lipsyamāna m. n. lipsyamānā f.

Future Passive Participle
lipsanīya m. n. lipsanīyā f.

Future Passive Participle
lipsya m. n. lipsyā f.

Future Passive Participle
lipsitavya m. n. lipsitavyā f.

Perfect Middle Participle
lilipsāna m. n. lilipsānā f.

Indeclinable forms

Infinitive
lipsitum

Absolutive
lipsitvā

Absolutive
-lipsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria