Declension table of ?labhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelabhiṣyamāṇā labhiṣyamāṇe labhiṣyamāṇāḥ
Vocativelabhiṣyamāṇe labhiṣyamāṇe labhiṣyamāṇāḥ
Accusativelabhiṣyamāṇām labhiṣyamāṇe labhiṣyamāṇāḥ
Instrumentallabhiṣyamāṇayā labhiṣyamāṇābhyām labhiṣyamāṇābhiḥ
Dativelabhiṣyamāṇāyai labhiṣyamāṇābhyām labhiṣyamāṇābhyaḥ
Ablativelabhiṣyamāṇāyāḥ labhiṣyamāṇābhyām labhiṣyamāṇābhyaḥ
Genitivelabhiṣyamāṇāyāḥ labhiṣyamāṇayoḥ labhiṣyamāṇānām
Locativelabhiṣyamāṇāyām labhiṣyamāṇayoḥ labhiṣyamāṇāsu

Adverb -labhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria