Declension table of ?labhiṣyat

Deva

MasculineSingularDualPlural
Nominativelabhiṣyan labhiṣyantau labhiṣyantaḥ
Vocativelabhiṣyan labhiṣyantau labhiṣyantaḥ
Accusativelabhiṣyantam labhiṣyantau labhiṣyataḥ
Instrumentallabhiṣyatā labhiṣyadbhyām labhiṣyadbhiḥ
Dativelabhiṣyate labhiṣyadbhyām labhiṣyadbhyaḥ
Ablativelabhiṣyataḥ labhiṣyadbhyām labhiṣyadbhyaḥ
Genitivelabhiṣyataḥ labhiṣyatoḥ labhiṣyatām
Locativelabhiṣyati labhiṣyatoḥ labhiṣyatsu

Compound labhiṣyat -

Adverb -labhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria