Declension table of ?labhantī

Deva

FeminineSingularDualPlural
Nominativelabhantī labhantyau labhantyaḥ
Vocativelabhanti labhantyau labhantyaḥ
Accusativelabhantīm labhantyau labhantīḥ
Instrumentallabhantyā labhantībhyām labhantībhiḥ
Dativelabhantyai labhantībhyām labhantībhyaḥ
Ablativelabhantyāḥ labhantībhyām labhantībhyaḥ
Genitivelabhantyāḥ labhantyoḥ labhantīnām
Locativelabhantyām labhantyoḥ labhantīṣu

Compound labhanti - labhantī -

Adverb -labhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria