Declension table of ?labhantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | labhantī | labhantyau | labhantyaḥ |
Vocative | labhanti | labhantyau | labhantyaḥ |
Accusative | labhantīm | labhantyau | labhantīḥ |
Instrumental | labhantyā | labhantībhyām | labhantībhiḥ |
Dative | labhantyai | labhantībhyām | labhantībhyaḥ |
Ablative | labhantyāḥ | labhantībhyām | labhantībhyaḥ |
Genitive | labhantyāḥ | labhantyoḥ | labhantīnām |
Locative | labhantyām | labhantyoḥ | labhantīṣu |