Declension table of ?lebhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | lebhānam | lebhāne | lebhānāni |
Vocative | lebhāna | lebhāne | lebhānāni |
Accusative | lebhānam | lebhāne | lebhānāni |
Instrumental | lebhānena | lebhānābhyām | lebhānaiḥ |
Dative | lebhānāya | lebhānābhyām | lebhānebhyaḥ |
Ablative | lebhānāt | lebhānābhyām | lebhānebhyaḥ |
Genitive | lebhānasya | lebhānayoḥ | lebhānānām |
Locative | lebhāne | lebhānayoḥ | lebhāneṣu |