Declension table of ?lambhitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lambhitavān | lambhitavantau | lambhitavantaḥ |
Vocative | lambhitavan | lambhitavantau | lambhitavantaḥ |
Accusative | lambhitavantam | lambhitavantau | lambhitavataḥ |
Instrumental | lambhitavatā | lambhitavadbhyām | lambhitavadbhiḥ |
Dative | lambhitavate | lambhitavadbhyām | lambhitavadbhyaḥ |
Ablative | lambhitavataḥ | lambhitavadbhyām | lambhitavadbhyaḥ |
Genitive | lambhitavataḥ | lambhitavatoḥ | lambhitavatām |
Locative | lambhitavati | lambhitavatoḥ | lambhitavatsu |