Declension table of ?lambhitavat

Deva

MasculineSingularDualPlural
Nominativelambhitavān lambhitavantau lambhitavantaḥ
Vocativelambhitavan lambhitavantau lambhitavantaḥ
Accusativelambhitavantam lambhitavantau lambhitavataḥ
Instrumentallambhitavatā lambhitavadbhyām lambhitavadbhiḥ
Dativelambhitavate lambhitavadbhyām lambhitavadbhyaḥ
Ablativelambhitavataḥ lambhitavadbhyām lambhitavadbhyaḥ
Genitivelambhitavataḥ lambhitavatoḥ lambhitavatām
Locativelambhitavati lambhitavatoḥ lambhitavatsu

Compound lambhitavat -

Adverb -lambhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria