Declension table of ?labhiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | labhiṣyantī | labhiṣyantyau | labhiṣyantyaḥ |
Vocative | labhiṣyanti | labhiṣyantyau | labhiṣyantyaḥ |
Accusative | labhiṣyantīm | labhiṣyantyau | labhiṣyantīḥ |
Instrumental | labhiṣyantyā | labhiṣyantībhyām | labhiṣyantībhiḥ |
Dative | labhiṣyantyai | labhiṣyantībhyām | labhiṣyantībhyaḥ |
Ablative | labhiṣyantyāḥ | labhiṣyantībhyām | labhiṣyantībhyaḥ |
Genitive | labhiṣyantyāḥ | labhiṣyantyoḥ | labhiṣyantīnām |
Locative | labhiṣyantyām | labhiṣyantyoḥ | labhiṣyantīṣu |