Declension table of ?labhyamāna

Deva

MasculineSingularDualPlural
Nominativelabhyamānaḥ labhyamānau labhyamānāḥ
Vocativelabhyamāna labhyamānau labhyamānāḥ
Accusativelabhyamānam labhyamānau labhyamānān
Instrumentallabhyamānena labhyamānābhyām labhyamānaiḥ labhyamānebhiḥ
Dativelabhyamānāya labhyamānābhyām labhyamānebhyaḥ
Ablativelabhyamānāt labhyamānābhyām labhyamānebhyaḥ
Genitivelabhyamānasya labhyamānayoḥ labhyamānānām
Locativelabhyamāne labhyamānayoḥ labhyamāneṣu

Compound labhyamāna -

Adverb -labhyamānam -labhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria