तिङन्तावली लभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलभति लभतः लभन्ति
मध्यमलभसि लभथः लभथ
उत्तमलभामि लभावः लभामः


आत्मनेपदेएकद्विबहु
प्रथमलभते लभेते लभन्ते
मध्यमलभसे लभेथे लभध्वे
उत्तमलभे लभावहे लभामहे


कर्मणिएकद्विबहु
प्रथमलभ्यते लभ्येते लभ्यन्ते
मध्यमलभ्यसे लभ्येथे लभ्यध्वे
उत्तमलभ्ये लभ्यावहे लभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलभत् अलभताम् अलभन्
मध्यमअलभः अलभतम् अलभत
उत्तमअलभम् अलभाव अलभाम


आत्मनेपदेएकद्विबहु
प्रथमअलभत अलभेताम् अलभन्त
मध्यमअलभथाः अलभेथाम् अलभध्वम्
उत्तमअलभे अलभावहि अलभामहि


कर्मणिएकद्विबहु
प्रथमअलभ्यत अलभ्येताम् अलभ्यन्त
मध्यमअलभ्यथाः अलभ्येथाम् अलभ्यध्वम्
उत्तमअलभ्ये अलभ्यावहि अलभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलभेत् लभेताम् लभेयुः
मध्यमलभेः लभेतम् लभेत
उत्तमलभेयम् लभेव लभेम


आत्मनेपदेएकद्विबहु
प्रथमलभेत लभेयाताम् लभेरन्
मध्यमलभेथाः लभेयाथाम् लभेध्वम्
उत्तमलभेय लभेवहि लभेमहि


कर्मणिएकद्विबहु
प्रथमलभ्येत लभ्येयाताम् लभ्येरन्
मध्यमलभ्येथाः लभ्येयाथाम् लभ्येध्वम्
उत्तमलभ्येय लभ्येवहि लभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलभतु लभताम् लभन्तु
मध्यमलभ लभतम् लभत
उत्तमलभानि लभाव लभाम


आत्मनेपदेएकद्विबहु
प्रथमलभताम् लभेताम् लभन्ताम्
मध्यमलभस्व लभेथाम् लभध्वम्
उत्तमलभै लभावहै लभामहै


कर्मणिएकद्विबहु
प्रथमलभ्यताम् लभ्येताम् लभ्यन्ताम्
मध्यमलभ्यस्व लभ्येथाम् लभ्यध्वम्
उत्तमलभ्यै लभ्यावहै लभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलभिष्यति लप्स्यति लभिष्यतः लप्स्यतः लभिष्यन्ति लप्स्यन्ति
मध्यमलभिष्यसि लप्स्यसि लभिष्यथः लप्स्यथः लभिष्यथ लप्स्यथ
उत्तमलभिष्यामि लप्स्यामि लभिष्यावः लप्स्यावः लभिष्यामः लप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमलभिष्यते लप्स्यते लभिष्येते लप्स्येते लभिष्यन्ते लप्स्यन्ते
मध्यमलभिष्यसे लप्स्यसे लभिष्येथे लप्स्येथे लभिष्यध्वे लप्स्यध्वे
उत्तमलभिष्ये लप्स्ये लभिष्यावहे लप्स्यावहे लभिष्यामहे लप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलभिता लब्धा लभितारौ लब्धारौ लभितारः लब्धारः
मध्यमलभितासि लब्धासि लभितास्थः लब्धास्थः लभितास्थ लब्धास्थ
उत्तमलभितास्मि लब्धास्मि लभितास्वः लब्धास्वः लभितास्मः लब्धास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाभ लेभतुः लेभुः
मध्यमलेभिथ ललब्ध लेभथुः लेभ
उत्तमललाभ ललभ लेभिव लेभिम


आत्मनेपदेएकद्विबहु
प्रथमलेभे लेभाते लेभिरे
मध्यमलेभिषे लेभाथे लेभिध्वे
उत्तमलेभे लेभिवहे लेभिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलाप्सीत् अलाब्धाम् अलाप्सुः
मध्यमअलाप्सीः अलाब्धम् अलाब्ध
उत्तमअलाप्सम् अलाप्स्व अलाप्स्म


आत्मनेपदेएकद्विबहु
प्रथमअलब्ध अलप्साताम् अलप्सत
मध्यमअलब्धाः अलप्साथाम् अलभ्ध्वम्
उत्तमअलप्सि अलप्स्वहि अलप्स्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमलाप्सीत् लाब्धाम् लाप्सुः
मध्यमलाप्सीः लाब्धम् लाब्ध
उत्तमलाप्सम् लाप्स्व लाप्स्म


आत्मनेपदेएकद्विबहु
प्रथमलब्ध लप्साताम् लप्सत
मध्यमलब्धाः लप्साथाम् लभ्ध्वम्
उत्तमलप्सि लप्स्वहि लप्स्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलभ्यात् लभ्यास्ताम् लभ्यासुः
मध्यमलभ्याः लभ्यास्तम् लभ्यास्त
उत्तमलभ्यासम् लभ्यास्व लभ्यास्म

कृदन्त

क्त
लब्ध m. n. लब्धा f.

क्तवतु
लब्धवत् m. n. लब्धवती f.

शतृ
लभत् m. n. लभन्ती f.

शानच्
लभमान m. n. लभमाना f.

शानच् कर्मणि
लभ्यमान m. n. लभ्यमाना f.

लुडादेश पर
लप्स्यत् m. n. लप्स्यन्ती f.

लुडादेश पर
लभिष्यत् m. n. लभिष्यन्ती f.

लुडादेश आत्म
लभिष्यमाण m. n. लभिष्यमाणा f.

लुडादेश आत्म
लप्स्यमान m. n. लप्स्यमाना f.

यत्
लब्धव्य m. n. लब्धव्या f.

तव्य
लभितव्य m. n. लभितव्या f.

यत्
लभ्य m. n. लभ्या f.

अनीयर्
लभनीय m. n. लभनीया f.

लिडादेश पर
लेभिवस् m. n. लेभुषी f.

लिडादेश आत्म
लेभान m. n. लेभाना f.

अव्यय

तुमुन्
लभितुम्

तुमुन्
लब्धुम्

क्त्वा
लब्ध्वा

ल्यप्
॰लभ्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलम्भयति लम्भयतः लम्भयन्ति
मध्यमलम्भयसि लम्भयथः लम्भयथ
उत्तमलम्भयामि लम्भयावः लम्भयामः


आत्मनेपदेएकद्विबहु
प्रथमलम्भयते लम्भयेते लम्भयन्ते
मध्यमलम्भयसे लम्भयेथे लम्भयध्वे
उत्तमलम्भये लम्भयावहे लम्भयामहे


कर्मणिएकद्विबहु
प्रथमलम्भ्यते लम्भ्येते लम्भ्यन्ते
मध्यमलम्भ्यसे लम्भ्येथे लम्भ्यध्वे
उत्तमलम्भ्ये लम्भ्यावहे लम्भ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलम्भयत् अलम्भयताम् अलम्भयन्
मध्यमअलम्भयः अलम्भयतम् अलम्भयत
उत्तमअलम्भयम् अलम्भयाव अलम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमअलम्भयत अलम्भयेताम् अलम्भयन्त
मध्यमअलम्भयथाः अलम्भयेथाम् अलम्भयध्वम्
उत्तमअलम्भये अलम्भयावहि अलम्भयामहि


कर्मणिएकद्विबहु
प्रथमअलम्भ्यत अलम्भ्येताम् अलम्भ्यन्त
मध्यमअलम्भ्यथाः अलम्भ्येथाम् अलम्भ्यध्वम्
उत्तमअलम्भ्ये अलम्भ्यावहि अलम्भ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलम्भयेत् लम्भयेताम् लम्भयेयुः
मध्यमलम्भयेः लम्भयेतम् लम्भयेत
उत्तमलम्भयेयम् लम्भयेव लम्भयेम


आत्मनेपदेएकद्विबहु
प्रथमलम्भयेत लम्भयेयाताम् लम्भयेरन्
मध्यमलम्भयेथाः लम्भयेयाथाम् लम्भयेध्वम्
उत्तमलम्भयेय लम्भयेवहि लम्भयेमहि


कर्मणिएकद्विबहु
प्रथमलम्भ्येत लम्भ्येयाताम् लम्भ्येरन्
मध्यमलम्भ्येथाः लम्भ्येयाथाम् लम्भ्येध्वम्
उत्तमलम्भ्येय लम्भ्येवहि लम्भ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलम्भयतु लम्भयताम् लम्भयन्तु
मध्यमलम्भय लम्भयतम् लम्भयत
उत्तमलम्भयानि लम्भयाव लम्भयाम


आत्मनेपदेएकद्विबहु
प्रथमलम्भयताम् लम्भयेताम् लम्भयन्ताम्
मध्यमलम्भयस्व लम्भयेथाम् लम्भयध्वम्
उत्तमलम्भयै लम्भयावहै लम्भयामहै


कर्मणिएकद्विबहु
प्रथमलम्भ्यताम् लम्भ्येताम् लम्भ्यन्ताम्
मध्यमलम्भ्यस्व लम्भ्येथाम् लम्भ्यध्वम्
उत्तमलम्भ्यै लम्भ्यावहै लम्भ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलम्भयिष्यति लम्भयिष्यतः लम्भयिष्यन्ति
मध्यमलम्भयिष्यसि लम्भयिष्यथः लम्भयिष्यथ
उत्तमलम्भयिष्यामि लम्भयिष्यावः लम्भयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलम्भयिष्यते लम्भयिष्येते लम्भयिष्यन्ते
मध्यमलम्भयिष्यसे लम्भयिष्येथे लम्भयिष्यध्वे
उत्तमलम्भयिष्ये लम्भयिष्यावहे लम्भयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलम्भयिता लम्भयितारौ लम्भयितारः
मध्यमलम्भयितासि लम्भयितास्थः लम्भयितास्थ
उत्तमलम्भयितास्मि लम्भयितास्वः लम्भयितास्मः

कृदन्त

क्त
लम्भित m. n. लम्भिता f.

क्तवतु
लम्भितवत् m. n. लम्भितवती f.

शतृ
लम्भयत् m. n. लम्भयन्ती f.

शानच्
लम्भयमान m. n. लम्भयमाना f.

शानच् कर्मणि
लम्भ्यमान m. n. लम्भ्यमाना f.

लुडादेश पर
लम्भयिष्यत् m. n. लम्भयिष्यन्ती f.

लुडादेश आत्म
लम्भयिष्यमाण m. n. लम्भयिष्यमाणा f.

यत्
लम्भ्य m. n. लम्भ्या f.

अनीयर्
लम्भनीय m. n. लम्भनीया f.

तव्य
लम्भयितव्य m. n. लम्भयितव्या f.

अव्यय

तुमुन्
लम्भयितुम्

क्त्वा
लम्भयित्वा

ल्यप्
॰लम्भ्य

लिट्
लम्भयाम्

सन्

लट्

आत्मनेपदेएकद्विबहु
प्रथमलिप्सते लिप्सेते लिप्सन्ते
मध्यमलिप्ससे लिप्सेथे लिप्सध्वे
उत्तमलिप्से लिप्सावहे लिप्सामहे


कर्मणिएकद्विबहु
प्रथमलिप्स्यते लिप्स्येते लिप्स्यन्ते
मध्यमलिप्स्यसे लिप्स्येथे लिप्स्यध्वे
उत्तमलिप्स्ये लिप्स्यावहे लिप्स्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलिप्सत अलिप्सेताम् अलिप्सन्त
मध्यमअलिप्सथाः अलिप्सेथाम् अलिप्सध्वम्
उत्तमअलिप्से अलिप्सावहि अलिप्सामहि


कर्मणिएकद्विबहु
प्रथमअलिप्स्यत अलिप्स्येताम् अलिप्स्यन्त
मध्यमअलिप्स्यथाः अलिप्स्येथाम् अलिप्स्यध्वम्
उत्तमअलिप्स्ये अलिप्स्यावहि अलिप्स्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलिप्सेत लिप्सेयाताम् लिप्सेरन्
मध्यमलिप्सेथाः लिप्सेयाथाम् लिप्सेध्वम्
उत्तमलिप्सेय लिप्सेवहि लिप्सेमहि


कर्मणिएकद्विबहु
प्रथमलिप्स्येत लिप्स्येयाताम् लिप्स्येरन्
मध्यमलिप्स्येथाः लिप्स्येयाथाम् लिप्स्येध्वम्
उत्तमलिप्स्येय लिप्स्येवहि लिप्स्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलिप्सताम् लिप्सेताम् लिप्सन्ताम्
मध्यमलिप्सस्व लिप्सेथाम् लिप्सध्वम्
उत्तमलिप्सै लिप्सावहै लिप्सामहै


कर्मणिएकद्विबहु
प्रथमलिप्स्यताम् लिप्स्येताम् लिप्स्यन्ताम्
मध्यमलिप्स्यस्व लिप्स्येथाम् लिप्स्यध्वम्
उत्तमलिप्स्यै लिप्स्यावहै लिप्स्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमलिप्स्यते लिप्स्येते लिप्स्यन्ते
मध्यमलिप्स्यसे लिप्स्येथे लिप्स्यध्वे
उत्तमलिप्स्ये लिप्स्यावहे लिप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलिप्सिता लिप्सितारौ लिप्सितारः
मध्यमलिप्सितासि लिप्सितास्थः लिप्सितास्थ
उत्तमलिप्सितास्मि लिप्सितास्वः लिप्सितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमलिलिप्से लिलिप्साते लिलिप्सिरे
मध्यमलिलिप्सिषे लिलिप्साथे लिलिप्सिध्वे
उत्तमलिलिप्से लिलिप्सिवहे लिलिप्सिमहे

कृदन्त

क्त
लिप्सित m. n. लिप्सिता f.

क्तवतु
लिप्सितवत् m. n. लिप्सितवती f.

शानच्
लिप्समान m. n. लिप्समाना f.

शानच् कर्मणि
लिप्स्यमान m. n. लिप्स्यमाना f.

अनीयर्
लिप्सनीय m. n. लिप्सनीया f.

यत्
लिप्स्य m. n. लिप्स्या f.

तव्य
लिप्सितव्य m. n. लिप्सितव्या f.

लिडादेश आत्म
लिलिप्सान m. n. लिलिप्साना f.

अव्यय

तुमुन्
लिप्सितुम्

क्त्वा
लिप्सित्वा

ल्यप्
॰लिप्स्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria