तिङन्तावली
लभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लभति
लभतः
लभन्ति
मध्यम
लभसि
लभथः
लभथ
उत्तम
लभामि
लभावः
लभामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लभते
लभेते
लभन्ते
मध्यम
लभसे
लभेथे
लभध्वे
उत्तम
लभे
लभावहे
लभामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लभ्यते
लभ्येते
लभ्यन्ते
मध्यम
लभ्यसे
लभ्येथे
लभ्यध्वे
उत्तम
लभ्ये
लभ्यावहे
लभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलभत्
अलभताम्
अलभन्
मध्यम
अलभः
अलभतम्
अलभत
उत्तम
अलभम्
अलभाव
अलभाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलभत
अलभेताम्
अलभन्त
मध्यम
अलभथाः
अलभेथाम्
अलभध्वम्
उत्तम
अलभे
अलभावहि
अलभामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलभ्यत
अलभ्येताम्
अलभ्यन्त
मध्यम
अलभ्यथाः
अलभ्येथाम्
अलभ्यध्वम्
उत्तम
अलभ्ये
अलभ्यावहि
अलभ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लभेत्
लभेताम्
लभेयुः
मध्यम
लभेः
लभेतम्
लभेत
उत्तम
लभेयम्
लभेव
लभेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लभेत
लभेयाताम्
लभेरन्
मध्यम
लभेथाः
लभेयाथाम्
लभेध्वम्
उत्तम
लभेय
लभेवहि
लभेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लभ्येत
लभ्येयाताम्
लभ्येरन्
मध्यम
लभ्येथाः
लभ्येयाथाम्
लभ्येध्वम्
उत्तम
लभ्येय
लभ्येवहि
लभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लभतु
लभताम्
लभन्तु
मध्यम
लभ
लभतम्
लभत
उत्तम
लभानि
लभाव
लभाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लभताम्
लभेताम्
लभन्ताम्
मध्यम
लभस्व
लभेथाम्
लभध्वम्
उत्तम
लभै
लभावहै
लभामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लभ्यताम्
लभ्येताम्
लभ्यन्ताम्
मध्यम
लभ्यस्व
लभ्येथाम्
लभ्यध्वम्
उत्तम
लभ्यै
लभ्यावहै
लभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लभिष्यति
लप्स्यति
लभिष्यतः
लप्स्यतः
लभिष्यन्ति
लप्स्यन्ति
मध्यम
लभिष्यसि
लप्स्यसि
लभिष्यथः
लप्स्यथः
लभिष्यथ
लप्स्यथ
उत्तम
लभिष्यामि
लप्स्यामि
लभिष्यावः
लप्स्यावः
लभिष्यामः
लप्स्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लभिष्यते
लप्स्यते
लभिष्येते
लप्स्येते
लभिष्यन्ते
लप्स्यन्ते
मध्यम
लभिष्यसे
लप्स्यसे
लभिष्येथे
लप्स्येथे
लभिष्यध्वे
लप्स्यध्वे
उत्तम
लभिष्ये
लप्स्ये
लभिष्यावहे
लप्स्यावहे
लभिष्यामहे
लप्स्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लभिता
लब्धा
लभितारौ
लब्धारौ
लभितारः
लब्धारः
मध्यम
लभितासि
लब्धासि
लभितास्थः
लब्धास्थः
लभितास्थ
लब्धास्थ
उत्तम
लभितास्मि
लब्धास्मि
लभितास्वः
लब्धास्वः
लभितास्मः
लब्धास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललाभ
लेभतुः
लेभुः
मध्यम
लेभिथ
ललब्ध
लेभथुः
लेभ
उत्तम
ललाभ
ललभ
लेभिव
लेभिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लेभे
लेभाते
लेभिरे
मध्यम
लेभिषे
लेभाथे
लेभिध्वे
उत्तम
लेभे
लेभिवहे
लेभिमहे
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलाप्सीत्
अलाब्धाम्
अलाप्सुः
मध्यम
अलाप्सीः
अलाब्धम्
अलाब्ध
उत्तम
अलाप्सम्
अलाप्स्व
अलाप्स्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलब्ध
अलप्साताम्
अलप्सत
मध्यम
अलब्धाः
अलप्साथाम्
अलभ्ध्वम्
उत्तम
अलप्सि
अलप्स्वहि
अलप्स्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लाप्सीत्
लाब्धाम्
लाप्सुः
मध्यम
लाप्सीः
लाब्धम्
लाब्ध
उत्तम
लाप्सम्
लाप्स्व
लाप्स्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लब्ध
लप्साताम्
लप्सत
मध्यम
लब्धाः
लप्साथाम्
लभ्ध्वम्
उत्तम
लप्सि
लप्स्वहि
लप्स्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लभ्यात्
लभ्यास्ताम्
लभ्यासुः
मध्यम
लभ्याः
लभ्यास्तम्
लभ्यास्त
उत्तम
लभ्यासम्
लभ्यास्व
लभ्यास्म
कृदन्त
क्त
लब्ध
m.
n.
लब्धा
f.
क्तवतु
लब्धवत्
m.
n.
लब्धवती
f.
शतृ
लभत्
m.
n.
लभन्ती
f.
शानच्
लभमान
m.
n.
लभमाना
f.
शानच् कर्मणि
लभ्यमान
m.
n.
लभ्यमाना
f.
लुडादेश पर
लप्स्यत्
m.
n.
लप्स्यन्ती
f.
लुडादेश पर
लभिष्यत्
m.
n.
लभिष्यन्ती
f.
लुडादेश आत्म
लभिष्यमाण
m.
n.
लभिष्यमाणा
f.
लुडादेश आत्म
लप्स्यमान
m.
n.
लप्स्यमाना
f.
यत्
लब्धव्य
m.
n.
लब्धव्या
f.
तव्य
लभितव्य
m.
n.
लभितव्या
f.
यत्
लभ्य
m.
n.
लभ्या
f.
अनीयर्
लभनीय
m.
n.
लभनीया
f.
लिडादेश पर
लेभिवस्
m.
n.
लेभुषी
f.
लिडादेश आत्म
लेभान
m.
n.
लेभाना
f.
अव्यय
तुमुन्
लभितुम्
तुमुन्
लब्धुम्
क्त्वा
लब्ध्वा
ल्यप्
॰लभ्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लम्भयति
लम्भयतः
लम्भयन्ति
मध्यम
लम्भयसि
लम्भयथः
लम्भयथ
उत्तम
लम्भयामि
लम्भयावः
लम्भयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लम्भयते
लम्भयेते
लम्भयन्ते
मध्यम
लम्भयसे
लम्भयेथे
लम्भयध्वे
उत्तम
लम्भये
लम्भयावहे
लम्भयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लम्भ्यते
लम्भ्येते
लम्भ्यन्ते
मध्यम
लम्भ्यसे
लम्भ्येथे
लम्भ्यध्वे
उत्तम
लम्भ्ये
लम्भ्यावहे
लम्भ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलम्भयत्
अलम्भयताम्
अलम्भयन्
मध्यम
अलम्भयः
अलम्भयतम्
अलम्भयत
उत्तम
अलम्भयम्
अलम्भयाव
अलम्भयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलम्भयत
अलम्भयेताम्
अलम्भयन्त
मध्यम
अलम्भयथाः
अलम्भयेथाम्
अलम्भयध्वम्
उत्तम
अलम्भये
अलम्भयावहि
अलम्भयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलम्भ्यत
अलम्भ्येताम्
अलम्भ्यन्त
मध्यम
अलम्भ्यथाः
अलम्भ्येथाम्
अलम्भ्यध्वम्
उत्तम
अलम्भ्ये
अलम्भ्यावहि
अलम्भ्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लम्भयेत्
लम्भयेताम्
लम्भयेयुः
मध्यम
लम्भयेः
लम्भयेतम्
लम्भयेत
उत्तम
लम्भयेयम्
लम्भयेव
लम्भयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लम्भयेत
लम्भयेयाताम्
लम्भयेरन्
मध्यम
लम्भयेथाः
लम्भयेयाथाम्
लम्भयेध्वम्
उत्तम
लम्भयेय
लम्भयेवहि
लम्भयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लम्भ्येत
लम्भ्येयाताम्
लम्भ्येरन्
मध्यम
लम्भ्येथाः
लम्भ्येयाथाम्
लम्भ्येध्वम्
उत्तम
लम्भ्येय
लम्भ्येवहि
लम्भ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लम्भयतु
लम्भयताम्
लम्भयन्तु
मध्यम
लम्भय
लम्भयतम्
लम्भयत
उत्तम
लम्भयानि
लम्भयाव
लम्भयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लम्भयताम्
लम्भयेताम्
लम्भयन्ताम्
मध्यम
लम्भयस्व
लम्भयेथाम्
लम्भयध्वम्
उत्तम
लम्भयै
लम्भयावहै
लम्भयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लम्भ्यताम्
लम्भ्येताम्
लम्भ्यन्ताम्
मध्यम
लम्भ्यस्व
लम्भ्येथाम्
लम्भ्यध्वम्
उत्तम
लम्भ्यै
लम्भ्यावहै
लम्भ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लम्भयिष्यति
लम्भयिष्यतः
लम्भयिष्यन्ति
मध्यम
लम्भयिष्यसि
लम्भयिष्यथः
लम्भयिष्यथ
उत्तम
लम्भयिष्यामि
लम्भयिष्यावः
लम्भयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लम्भयिष्यते
लम्भयिष्येते
लम्भयिष्यन्ते
मध्यम
लम्भयिष्यसे
लम्भयिष्येथे
लम्भयिष्यध्वे
उत्तम
लम्भयिष्ये
लम्भयिष्यावहे
लम्भयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लम्भयिता
लम्भयितारौ
लम्भयितारः
मध्यम
लम्भयितासि
लम्भयितास्थः
लम्भयितास्थ
उत्तम
लम्भयितास्मि
लम्भयितास्वः
लम्भयितास्मः
कृदन्त
क्त
लम्भित
m.
n.
लम्भिता
f.
क्तवतु
लम्भितवत्
m.
n.
लम्भितवती
f.
शतृ
लम्भयत्
m.
n.
लम्भयन्ती
f.
शानच्
लम्भयमान
m.
n.
लम्भयमाना
f.
शानच् कर्मणि
लम्भ्यमान
m.
n.
लम्भ्यमाना
f.
लुडादेश पर
लम्भयिष्यत्
m.
n.
लम्भयिष्यन्ती
f.
लुडादेश आत्म
लम्भयिष्यमाण
m.
n.
लम्भयिष्यमाणा
f.
यत्
लम्भ्य
m.
n.
लम्भ्या
f.
अनीयर्
लम्भनीय
m.
n.
लम्भनीया
f.
तव्य
लम्भयितव्य
m.
n.
लम्भयितव्या
f.
अव्यय
तुमुन्
लम्भयितुम्
क्त्वा
लम्भयित्वा
ल्यप्
॰लम्भ्य
लिट्
लम्भयाम्
सन्
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिप्सते
लिप्सेते
लिप्सन्ते
मध्यम
लिप्ससे
लिप्सेथे
लिप्सध्वे
उत्तम
लिप्से
लिप्सावहे
लिप्सामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लिप्स्यते
लिप्स्येते
लिप्स्यन्ते
मध्यम
लिप्स्यसे
लिप्स्येथे
लिप्स्यध्वे
उत्तम
लिप्स्ये
लिप्स्यावहे
लिप्स्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलिप्सत
अलिप्सेताम्
अलिप्सन्त
मध्यम
अलिप्सथाः
अलिप्सेथाम्
अलिप्सध्वम्
उत्तम
अलिप्से
अलिप्सावहि
अलिप्सामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलिप्स्यत
अलिप्स्येताम्
अलिप्स्यन्त
मध्यम
अलिप्स्यथाः
अलिप्स्येथाम्
अलिप्स्यध्वम्
उत्तम
अलिप्स्ये
अलिप्स्यावहि
अलिप्स्यामहि
लिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिप्सेत
लिप्सेयाताम्
लिप्सेरन्
मध्यम
लिप्सेथाः
लिप्सेयाथाम्
लिप्सेध्वम्
उत्तम
लिप्सेय
लिप्सेवहि
लिप्सेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लिप्स्येत
लिप्स्येयाताम्
लिप्स्येरन्
मध्यम
लिप्स्येथाः
लिप्स्येयाथाम्
लिप्स्येध्वम्
उत्तम
लिप्स्येय
लिप्स्येवहि
लिप्स्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिप्सताम्
लिप्सेताम्
लिप्सन्ताम्
मध्यम
लिप्सस्व
लिप्सेथाम्
लिप्सध्वम्
उत्तम
लिप्सै
लिप्सावहै
लिप्सामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लिप्स्यताम्
लिप्स्येताम्
लिप्स्यन्ताम्
मध्यम
लिप्स्यस्व
लिप्स्येथाम्
लिप्स्यध्वम्
उत्तम
लिप्स्यै
लिप्स्यावहै
लिप्स्यामहै
लृट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लिप्सिष्यते
लिप्सिष्येते
लिप्सिष्यन्ते
मध्यम
लिप्सिष्यसे
लिप्सिष्येथे
लिप्सिष्यध्वे
उत्तम
लिप्सिष्ये
लिप्सिष्यावहे
लिप्सिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लिप्सिता
लिप्सितारौ
लिप्सितारः
मध्यम
लिप्सितासि
लिप्सितास्थः
लिप्सितास्थ
उत्तम
लिप्सितास्मि
लिप्सितास्वः
लिप्सितास्मः
कृदन्त
क्त
लिप्सित
m.
n.
लिप्सिता
f.
क्तवतु
लिप्सितवत्
m.
n.
लिप्सितवती
f.
शानच्
लिप्समान
m.
n.
लिप्समाना
f.
शानच् कर्मणि
लिप्स्यमान
m.
n.
लिप्स्यमाना
f.
तव्य
लिप्सितव्य
m.
n.
लिप्सितव्या
f.
अनीयर्
लिप्सनीय
m.
n.
लिप्सनीया
f.
यत्
लिप्स्य
m.
n.
लिप्स्या
f.
अव्यय
तुमुन्
लिप्सितुम्
क्त्वा
लिप्सित्वा
ल्यप्
॰लिप्स्य
लिट्
लिप्साम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024