Declension table of ?labhitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | labhitavyaḥ | labhitavyau | labhitavyāḥ |
Vocative | labhitavya | labhitavyau | labhitavyāḥ |
Accusative | labhitavyam | labhitavyau | labhitavyān |
Instrumental | labhitavyena | labhitavyābhyām | labhitavyaiḥ labhitavyebhiḥ |
Dative | labhitavyāya | labhitavyābhyām | labhitavyebhyaḥ |
Ablative | labhitavyāt | labhitavyābhyām | labhitavyebhyaḥ |
Genitive | labhitavyasya | labhitavyayoḥ | labhitavyānām |
Locative | labhitavye | labhitavyayoḥ | labhitavyeṣu |