Declension table of ?labhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelabhiṣyamāṇaḥ labhiṣyamāṇau labhiṣyamāṇāḥ
Vocativelabhiṣyamāṇa labhiṣyamāṇau labhiṣyamāṇāḥ
Accusativelabhiṣyamāṇam labhiṣyamāṇau labhiṣyamāṇān
Instrumentallabhiṣyamāṇena labhiṣyamāṇābhyām labhiṣyamāṇaiḥ labhiṣyamāṇebhiḥ
Dativelabhiṣyamāṇāya labhiṣyamāṇābhyām labhiṣyamāṇebhyaḥ
Ablativelabhiṣyamāṇāt labhiṣyamāṇābhyām labhiṣyamāṇebhyaḥ
Genitivelabhiṣyamāṇasya labhiṣyamāṇayoḥ labhiṣyamāṇānām
Locativelabhiṣyamāṇe labhiṣyamāṇayoḥ labhiṣyamāṇeṣu

Compound labhiṣyamāṇa -

Adverb -labhiṣyamāṇam -labhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria