Declension table of ?labhitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | labhitavyam | labhitavye | labhitavyāni |
Vocative | labhitavya | labhitavye | labhitavyāni |
Accusative | labhitavyam | labhitavye | labhitavyāni |
Instrumental | labhitavyena | labhitavyābhyām | labhitavyaiḥ |
Dative | labhitavyāya | labhitavyābhyām | labhitavyebhyaḥ |
Ablative | labhitavyāt | labhitavyābhyām | labhitavyebhyaḥ |
Genitive | labhitavyasya | labhitavyayoḥ | labhitavyānām |
Locative | labhitavye | labhitavyayoḥ | labhitavyeṣu |