Declension table of ?labhitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | labhitavyā | labhitavye | labhitavyāḥ |
Vocative | labhitavye | labhitavye | labhitavyāḥ |
Accusative | labhitavyām | labhitavye | labhitavyāḥ |
Instrumental | labhitavyayā | labhitavyābhyām | labhitavyābhiḥ |
Dative | labhitavyāyai | labhitavyābhyām | labhitavyābhyaḥ |
Ablative | labhitavyāyāḥ | labhitavyābhyām | labhitavyābhyaḥ |
Genitive | labhitavyāyāḥ | labhitavyayoḥ | labhitavyānām |
Locative | labhitavyāyām | labhitavyayoḥ | labhitavyāsu |