Declension table of ?lambhitavat

Deva

NeuterSingularDualPlural
Nominativelambhitavat lambhitavantī lambhitavatī lambhitavanti
Vocativelambhitavat lambhitavantī lambhitavatī lambhitavanti
Accusativelambhitavat lambhitavantī lambhitavatī lambhitavanti
Instrumentallambhitavatā lambhitavadbhyām lambhitavadbhiḥ
Dativelambhitavate lambhitavadbhyām lambhitavadbhyaḥ
Ablativelambhitavataḥ lambhitavadbhyām lambhitavadbhyaḥ
Genitivelambhitavataḥ lambhitavatoḥ lambhitavatām
Locativelambhitavati lambhitavatoḥ lambhitavatsu

Adverb -lambhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria