Conjugation tables of ?kuñj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkuñjāmi kuñjāvaḥ kuñjāmaḥ
Secondkuñjasi kuñjathaḥ kuñjatha
Thirdkuñjati kuñjataḥ kuñjanti


MiddleSingularDualPlural
Firstkuñje kuñjāvahe kuñjāmahe
Secondkuñjase kuñjethe kuñjadhve
Thirdkuñjate kuñjete kuñjante


PassiveSingularDualPlural
Firstkujye kujyāvahe kujyāmahe
Secondkujyase kujyethe kujyadhve
Thirdkujyate kujyete kujyante


Imperfect

ActiveSingularDualPlural
Firstakuñjam akuñjāva akuñjāma
Secondakuñjaḥ akuñjatam akuñjata
Thirdakuñjat akuñjatām akuñjan


MiddleSingularDualPlural
Firstakuñje akuñjāvahi akuñjāmahi
Secondakuñjathāḥ akuñjethām akuñjadhvam
Thirdakuñjata akuñjetām akuñjanta


PassiveSingularDualPlural
Firstakujye akujyāvahi akujyāmahi
Secondakujyathāḥ akujyethām akujyadhvam
Thirdakujyata akujyetām akujyanta


Optative

ActiveSingularDualPlural
Firstkuñjeyam kuñjeva kuñjema
Secondkuñjeḥ kuñjetam kuñjeta
Thirdkuñjet kuñjetām kuñjeyuḥ


MiddleSingularDualPlural
Firstkuñjeya kuñjevahi kuñjemahi
Secondkuñjethāḥ kuñjeyāthām kuñjedhvam
Thirdkuñjeta kuñjeyātām kuñjeran


PassiveSingularDualPlural
Firstkujyeya kujyevahi kujyemahi
Secondkujyethāḥ kujyeyāthām kujyedhvam
Thirdkujyeta kujyeyātām kujyeran


Imperative

ActiveSingularDualPlural
Firstkuñjāni kuñjāva kuñjāma
Secondkuñja kuñjatam kuñjata
Thirdkuñjatu kuñjatām kuñjantu


MiddleSingularDualPlural
Firstkuñjai kuñjāvahai kuñjāmahai
Secondkuñjasva kuñjethām kuñjadhvam
Thirdkuñjatām kuñjetām kuñjantām


PassiveSingularDualPlural
Firstkujyai kujyāvahai kujyāmahai
Secondkujyasva kujyethām kujyadhvam
Thirdkujyatām kujyetām kujyantām


Future

ActiveSingularDualPlural
Firstkuñjiṣyāmi kuñjiṣyāvaḥ kuñjiṣyāmaḥ
Secondkuñjiṣyasi kuñjiṣyathaḥ kuñjiṣyatha
Thirdkuñjiṣyati kuñjiṣyataḥ kuñjiṣyanti


MiddleSingularDualPlural
Firstkuñjiṣye kuñjiṣyāvahe kuñjiṣyāmahe
Secondkuñjiṣyase kuñjiṣyethe kuñjiṣyadhve
Thirdkuñjiṣyate kuñjiṣyete kuñjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkuñjitāsmi kuñjitāsvaḥ kuñjitāsmaḥ
Secondkuñjitāsi kuñjitāsthaḥ kuñjitāstha
Thirdkuñjitā kuñjitārau kuñjitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuñja cukuñjiva cukuñjima
Secondcukuñjitha cukuñjathuḥ cukuñja
Thirdcukuñja cukuñjatuḥ cukuñjuḥ


MiddleSingularDualPlural
Firstcukuñje cukuñjivahe cukuñjimahe
Secondcukuñjiṣe cukuñjāthe cukuñjidhve
Thirdcukuñje cukuñjāte cukuñjire


Benedictive

ActiveSingularDualPlural
Firstkujyāsam kujyāsva kujyāsma
Secondkujyāḥ kujyāstam kujyāsta
Thirdkujyāt kujyāstām kujyāsuḥ

Participles

Past Passive Participle
kuñjita m. n. kuñjitā f.

Past Active Participle
kuñjitavat m. n. kuñjitavatī f.

Present Active Participle
kuñjat m. n. kuñjantī f.

Present Middle Participle
kuñjamāna m. n. kuñjamānā f.

Present Passive Participle
kujyamāna m. n. kujyamānā f.

Future Active Participle
kuñjiṣyat m. n. kuñjiṣyantī f.

Future Middle Participle
kuñjiṣyamāṇa m. n. kuñjiṣyamāṇā f.

Future Passive Participle
kuñjitavya m. n. kuñjitavyā f.

Future Passive Participle
kuñjya m. n. kuñjyā f.

Future Passive Participle
kuñjanīya m. n. kuñjanīyā f.

Perfect Active Participle
cukuñjvas m. n. cukuñjuṣī f.

Perfect Middle Participle
cukuñjāna m. n. cukuñjānā f.

Indeclinable forms

Infinitive
kuñjitum

Absolutive
kuñjitvā

Absolutive
-kujya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria