Declension table of ?kuñjamāna

Deva

NeuterSingularDualPlural
Nominativekuñjamānam kuñjamāne kuñjamānāni
Vocativekuñjamāna kuñjamāne kuñjamānāni
Accusativekuñjamānam kuñjamāne kuñjamānāni
Instrumentalkuñjamānena kuñjamānābhyām kuñjamānaiḥ
Dativekuñjamānāya kuñjamānābhyām kuñjamānebhyaḥ
Ablativekuñjamānāt kuñjamānābhyām kuñjamānebhyaḥ
Genitivekuñjamānasya kuñjamānayoḥ kuñjamānānām
Locativekuñjamāne kuñjamānayoḥ kuñjamāneṣu

Compound kuñjamāna -

Adverb -kuñjamānam -kuñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria