Declension table of ?cukuñjvas

Deva

NeuterSingularDualPlural
Nominativecukuñjvat cukuñjuṣī cukuñjvāṃsi
Vocativecukuñjvat cukuñjuṣī cukuñjvāṃsi
Accusativecukuñjvat cukuñjuṣī cukuñjvāṃsi
Instrumentalcukuñjuṣā cukuñjvadbhyām cukuñjvadbhiḥ
Dativecukuñjuṣe cukuñjvadbhyām cukuñjvadbhyaḥ
Ablativecukuñjuṣaḥ cukuñjvadbhyām cukuñjvadbhyaḥ
Genitivecukuñjuṣaḥ cukuñjuṣoḥ cukuñjuṣām
Locativecukuñjuṣi cukuñjuṣoḥ cukuñjvatsu

Compound cukuñjvat -

Adverb -cukuñjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria